________________
गुजरातना ऐतिहासिक लेख
.. अक्षरान्तर १ ओं ॥ ओं नमः शिवाय । हृदि स्थितं चिन्मयमात्मवेदिनः समाधिमास्थाय
विलोकयंति यं । स चित्तसंतापमपाकरोतु वः स्तनंधयश्वेतमयूखभूषणः ॥[१॥] २ शैलात्मजोरसिजशृंगकुरंगनाभिपत्रावलीतलिनतल्पशयालुपाणिः । पीयूषभानुक
लिकाकलितावतंसो देवः शिवानिवि३ तनोतु दिवानिशं वः । २ [1] त्रैलोक्यमंगलमनंगरिपोरपत्यमंकुरितैकदशनो
ल्लसदाननश्रीः । देवः प्रपद्य हृदयैकपदी कपर्दी ४ भूयादनेकपमुखः सुखसंपदे वः । ३ ॥] श्रीविश्वमल्ल इति भूपतिमौलिरनं
चौलुक्यवंशमवतंसयति स्म जिष्णुः । यस्य द्विधारमपि ५ संयति मंडलाप्रमारादमस्त शतधारमरातिवर्गः । ४ [॥] आबद्धमूलमभितः
क्षितिपाद्रि जातमुन्मुलयन् कुलिशवंशभुवा भुजेन । सत्व६ स्य यः किमपि धाम जनेन राजनारायणेति जगदे जगदेकनाथः । ५ [॥]
यस्मिन्नात्मकला न्यधत्त सकलक्षत्रावतंसे जगत्तापव्यापदपा७ करिष्णुमहिमा श्रीवैद्यनाथः प्रभुः । शस्त्रैस्तेन चिकित्सितास्तदुचितं विश्वोपका.
रखतनातन प्रतिभूभुजामपि हृदः प्रौढा मदग्रंथयः ।.६ [॥) ८ नागल्लदेवीति बभूव यस्य जाया जयश्रीरिव देहबद्धा । तया स राजा सुतरां बभासे
भासेव देवो हरिणांकमर्तिः । ७ [॥] आशातविश्रांत९ भुजप्रतापः प्रतापमल्लावरजः स राजा । स्वपौरुषोत्कर्षरसातिरेकादेकातपत्रां बुभुजे
धरित्री। ८ [1] श्रीविश्वमलः स्वपदेभिषिच्य प्रताप१० मल्लात्मजमर्जुनं सः । साकं सुधापाकमभुक्त[ नाक ]नितंबिनीनामपरामृतेन ।
५ [॥] राकानिशाकरसनाभिगुणाभिरामोदामोदरांश इव वि११ क्रममांसलश्रीः । भूपालमौलिमणिरर्जुनदेवनामा कामार्जुनीमिव धनानि धरा
मदुग्ध । १० [॥] हस्ते विधाय कदनायदुराशयाना दाना१२ वधूतसुरशाखिनि भामिचकं । यः स्वैरुदारचरितैरनषः प्रजानां रक्षां चकार किल
चक्रधरावतारः । ११ [॥] तस्यांगभूर्जयति गूर्जरराज्य
सा.१t: AA५ र २था ५-७. सति
५- क्षितिपादिनीयोथे। व्य तन ना पायजगवे ना पडला अक्षरे। ५५ मा य या छ. ना. galasत. २ ७-८ : Gold Ri. १० बायोमभुत; मभु
भा छ यारे नाक सरा तन नाश પામ્યું છે. લોક ૧૦-૧૨ છેદ વસંતતિલકા ત્રીજા પાદનો આતમો અક્ષર અને ચેાથાને બીજે ત્રીને Reनयी. ...---.- ...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com