________________
गुजरातना ऐतिहासिक लेख ५५ यो विशिष्टानि त्रीणि प्रीणितमानसः । चातुर्मातकपादेभ्यो वित्तेनादाय दत्तवान् ।
६४ तेषां मध्यादुत्तमं हट्टमेकं देवश्रद्धामालिना मालिकेभ्यः । ५६ नित्यं पूजापुष्यजातोपहारैः श्रीमच्चातुर्जातकेन प्रदत्तं । ६५ [॥] चैत्रीमहे
भाद्रपदीमहे च पवित्रकं विस्तरणं च कर्तुं : महाजनोपि प्रतिहट्ट५७ मेकं द्रम्मं विशेषस्थितके चकार । ६६ [॥] कोष्टागारेण पूगानि मेहरेण ____ दलानि च । शिवरात्रौ प्रदेयानि चातुर्जातकबीटके । ६७[॥ ]श्रीसोमनाथप्रभु५८ राजपाटिकात्रये त्रिमिहट्टवणिम्भिरात्मना । समालिकेराणि युगाश्च कोमलाः सदा
विधेयानि विशुद्धबुद्धिभिः । ६८ [॥] अमूनि सोमेश्वरदेवरीत्या५९ संपूज्य पंचायतनानि पूर्व । अनेन पश्चात्पशुपालकेन श्रीदेवपाट्यामधिरोहणीयं
। ६९ [॥ ]चैत्रीभाद्रपदीभग्नपतितोद्धारहेतवे । चातुर्जा६० तकपादेभ्यो धर्मस्थानमदत्तः यः । ७० [॥ ] स्वोपार्जितेन शुचिना विभवेन
धर्मस्थानं च शासनमिदं च विनिर्ममे यः । तेनास्य कीर्तननिबद्धयशः६१ पताका राकामृगांकघवलाकृतिरुललास । ७१ [॥] श्रीगंडराणकवृहस्पति
कीर्तनस्य सारंगभूपतिसरस्तटभूषणस्य । यः श्रीविलासगृहमा६२ यतनस्य मध्ये स्वात्मीयदेवकुलिकां रचयांचकार । ७२ [1] तादृक् विशेषशु
चिताधिगमाय संतश्चित्तेषु बिभ्रति यदीयगुणानजस्रं । पुष्णंति ६३ सिंधुतनयाहृदयाधिनाथनाभीसरोरुहमृणालसनाभितां ये । ७३ [॥ ]निर्व्याजभ.
क्तिरसवासितविश्वनाथमाबिभ्रतः सरिदभीकगभीरमंतः । ६४ एतस्य शारदतुषारमयूखलेखानिः कल्मषाणि चरितानि जगत्पुनंति । ७४ [1]
सोमार्कवकशशिमंडलतो निपीय पीयूषबद्धसखितानि सुभा ६५ षितानि । एषाप्रशस्तिरनवद्यपदार्थ बन्ना । घंधात्मजेन विदधे धरणी घरेण ।
७५[॥] एनां लिलेख मंत्री विक्रम इति पूर्ण सिंहतनुजन्मा । ड६६ दटंकयदथ शिल्पी नाहडतनयश्च पूणसीह इति । ७६ [॥] श्रीनृपविक्रमसं
१३४३ वर्षे माघशुदि ५ सोमे लिंगप्रतिष्टामहोच्छवः समजनि ।
सा. ६५ालिनी. पांया पूजापुष्प १५ पORAI.७वांया कोष्ठागारेण मनुष्टुal. छन्दशा . तिव.७० मनुष्ट ४७१-७५ वसंततिपय वृहत्पति पाया संतचित्तेषु पांया निष्कल्मषाणि. सा. ७९ जति पाया प्रतिष्ठामहोत्सवः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com