SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ५५ यो विशिष्टानि त्रीणि प्रीणितमानसः । चातुर्मातकपादेभ्यो वित्तेनादाय दत्तवान् । ६४ तेषां मध्यादुत्तमं हट्टमेकं देवश्रद्धामालिना मालिकेभ्यः । ५६ नित्यं पूजापुष्यजातोपहारैः श्रीमच्चातुर्जातकेन प्रदत्तं । ६५ [॥] चैत्रीमहे भाद्रपदीमहे च पवित्रकं विस्तरणं च कर्तुं : महाजनोपि प्रतिहट्ट५७ मेकं द्रम्मं विशेषस्थितके चकार । ६६ [॥] कोष्टागारेण पूगानि मेहरेण ____ दलानि च । शिवरात्रौ प्रदेयानि चातुर्जातकबीटके । ६७[॥ ]श्रीसोमनाथप्रभु५८ राजपाटिकात्रये त्रिमिहट्टवणिम्भिरात्मना । समालिकेराणि युगाश्च कोमलाः सदा विधेयानि विशुद्धबुद्धिभिः । ६८ [॥] अमूनि सोमेश्वरदेवरीत्या५९ संपूज्य पंचायतनानि पूर्व । अनेन पश्चात्पशुपालकेन श्रीदेवपाट्यामधिरोहणीयं । ६९ [॥ ]चैत्रीभाद्रपदीभग्नपतितोद्धारहेतवे । चातुर्जा६० तकपादेभ्यो धर्मस्थानमदत्तः यः । ७० [॥ ] स्वोपार्जितेन शुचिना विभवेन धर्मस्थानं च शासनमिदं च विनिर्ममे यः । तेनास्य कीर्तननिबद्धयशः६१ पताका राकामृगांकघवलाकृतिरुललास । ७१ [॥] श्रीगंडराणकवृहस्पति कीर्तनस्य सारंगभूपतिसरस्तटभूषणस्य । यः श्रीविलासगृहमा६२ यतनस्य मध्ये स्वात्मीयदेवकुलिकां रचयांचकार । ७२ [1] तादृक् विशेषशु चिताधिगमाय संतश्चित्तेषु बिभ्रति यदीयगुणानजस्रं । पुष्णंति ६३ सिंधुतनयाहृदयाधिनाथनाभीसरोरुहमृणालसनाभितां ये । ७३ [॥ ]निर्व्याजभ. क्तिरसवासितविश्वनाथमाबिभ्रतः सरिदभीकगभीरमंतः । ६४ एतस्य शारदतुषारमयूखलेखानिः कल्मषाणि चरितानि जगत्पुनंति । ७४ [1] सोमार्कवकशशिमंडलतो निपीय पीयूषबद्धसखितानि सुभा ६५ षितानि । एषाप्रशस्तिरनवद्यपदार्थ बन्ना । घंधात्मजेन विदधे धरणी घरेण । ७५[॥] एनां लिलेख मंत्री विक्रम इति पूर्ण सिंहतनुजन्मा । ड६६ दटंकयदथ शिल्पी नाहडतनयश्च पूणसीह इति । ७६ [॥] श्रीनृपविक्रमसं १३४३ वर्षे माघशुदि ५ सोमे लिंगप्रतिष्टामहोच्छवः समजनि । सा. ६५ालिनी. पांया पूजापुष्प १५ पORAI.७वांया कोष्ठागारेण मनुष्टुal. छन्दशा . तिव.७० मनुष्ट ४७१-७५ वसंततिपय वृहत्पति पाया संतचित्तेषु पांया निष्कल्मषाणि. सा. ७९ जति पाया प्रतिष्ठामहोत्सवः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy