________________
७४
गुजरातना ऐतिहासिक लेख स्नानं यस्य सरस्वतीशुचिजले पूजा च सोमेश्वरे व्यर्थ नातिथयो व्रजन्ति सुकृतश्रीसंग्रहाद्यद्गृहात् ॥ वितं यस्य च साधुबन्धुसुहृदां साधारणं सर्वदा नानाको धरणी तले समधिकं धन्यः स मान्यः सताम् ॥ १२ । स्वस्योच्चैः प्रतिपर्व शालिकणिकापिण्डेन सुश्रुद्धया सार्द्ध वेदपुराणपाठनिपुणैः पुण्यापणै मणैः ॥ श्राद्धं तेन विघीयमानमतुलं सारस्वते सैकते दर्शदर्शमतीव हृष्यति दिवि श्रीवीसलक्ष्मापतिः ॥ १३ मुखे यदीये विमलं कवित्वं बुद्धौ च तत्त्वं हृदि यस्य सत्त्वं करे सदा दानमयावदानं पादे च सारस्वततीर्थयामं ॥ १४ कान्येषु नव्येषु ददाति कर्ण प्राप्नोति यः संसदि साधुवर्ण । विभूषणं यस्य सदा सुवर्णं प्राप्ते तु पात्रे न मुखं विकर्ण ॥ १५ रचित उचित उच्चैः यस्य भत्त्यार्चनाय द्युतिजितकुमुदालिः शालिजस्तंडुलौषः । नयति सुमहसः श्रीसोमनाथस्य कामं शिरसि शशिकलायाः कौमुदीमेंदुरत्वं ॥१६ श्रीवीसलब्रह्मपुरीद्वितीयावासवासिना। तेन नानाकनाम्नेदं तेने सारस्वतं सरः।।१७ मार्तण्डप्रतिमप्रतापवसतेः श्रीवीसलक्ष्मापतेर्धाराध्वंसमहाप्रबन्धमधुरोन्मीलद्यशो
वैभवः
एता सत्कविसंगतिर्गणपतिव्यासः प्रयास विना चक्रे निर्मलचित्रकान्यरचनामिति प्रशस्ति नवाम् ॥ १८ समुल्लसन्मौलिरुहद्विरेफः प्रपन्नकेदारपपदारविन्दः । लिलेख चोटॅकितवान् कलादः प्रल्हादगोविन्दसुतः प्रशस्तिम् ॥ १९ जागतिपातूतनयस्य यस्य ( ? ) सावित्रि भर्तुमहिमा स कोऽपि । यस्यानुजो पाल्हणनामधेयश्वकार केदारसुवर्णपूजां ॥ २० संवत् १३२८ वर्णगड श्री भाव यजुर्वेद अग्रा बृहत्पुरुषराज लाडाणरिह° श्री अभयसिंह प्रतिपत्तौ प्रशस्तिरुद्घाटिता ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com