SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ નિં. ૨૧૯ પ્રશસ્તિ ૨ જી. (वि. सं. १३२८) अक्षरान्तर ॥ ॐ नमो गणपतये ॥ अस्त्यानन्दपुरे गरीयसि कुलं कापिष्ठलं निर्मलं धर्मोद्धारधुरंधरोऽभवदुपाध्यायोत्र सोमेश्वरः । तस्माद्दीक्षित आमठः श्रुतिमठः पुत्रः पवित्रद्युतिर्गोविन्दोऽस्य च नन्दनः सहृदयश्रेणिमनोनन्दनः ॥ १ मिथोविरोधोपशमाय सिद्धः श्रमः श्रियः शारदयास्य सूनुः । नानाविधानामवधिर्बुषानां नानाकनामा सुकृतकषामा ॥ २ यो वेद ऋग्वेदमखण्डमेव बभूव च व्याकरणप्रवीणः । साहित्यसौहित्यमवापदन्तर्वाणिः पुराणस्मृतिपारगोऽभूत् ॥ ३ धौरेयो धवलान्वयेऽत्र समये श्रीसिद्धराजोपमः धाम्नां धाम बभूव वीरधवला. द्राजा विभुसिलः ॥ यस्यौच्चैरभिषेणनव्यतिकरोज्ज्वालज्वलन्मालवोन्मीलमपरं. पराभिरभवद् घोरान्धकार नभः ॥ ४ राज्ञोऽस्य सभ्यान् सुकृतैकलभ्यानभ्येत्य नानाक उदारबुद्धिः । धौ(?)र्येकधुर्यो विबुधप्रतीक्षां वेदादिशास्त्रेषु ददौ परीक्षां ॥५ अथैकदा वीसलचक्रवर्ती वीरावलीमानसमध्यवर्ती । पवित्रगोत्रो नियमैर्विचित्रश्चकार सोमेश्वरदेवयात्रां ॥ ६ सरस्वतीसागरसंगमेऽसौ स्नात्वाथ सोमेश्वरमर्चयित्वा । विद्याविशेष परिभाव्य विप्रविशेषविकल्पितपुण्यवेषः ॥ ७ क्षेत्र प्रभासे सुकृताधिवासे स्वकारिता (?) ब्रह्मपुरीगृहेषु । प्रक्षाल्य पादौ प्रददौ स सौध नानाकनाम्ने कविपण्डिताय ॥ युग्म ॥ ८ उपेयुषा वेदपुराणशाण निघर्षणं संश्रितहारलक्ष्मीः । विभाति येन द्विजनायकेन श्रीवीसलब्रह्मपुरीपुरेऽस्मिन् ॥ ९ बन्ये विश्वजनेन मूर्द्धनि सरस्वत्या दधानः पदं प्राप्याब्धि किल वाडवः परमभूदात्मभरिर्भार्गवः । नानाकः पुनरेव तां भगवती मूर्ना नमन्नागरो वो विप्रशतोदरंभरिरहो तोरे वसन् वारिधेः ॥ १० गोविन्दनन्दनः सोऽयं प्रद्युम्नोभूत्किमद्भुतम् । चित्रमेतद्यदेतस्य कान्तः शान्त रसोऽधिकम् ॥ ११ લેખ ૧૯ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy