________________
गुजरातना ऐतिहासिक लेख गोविन्द इत्यभिषया तनयस्तदीयो वृत्तेन चन्द्रशुचिना तु विरश्चिकल्पः । सर्वज्ञतामपि कलाकलितेन तन्वन् देवत्रयीमय इवावतरत्सरोजे ॥ १३ ॥ गृहालंकृतिरस्यास्तां पत्नीरत्नेनयोः पुनः (?)। जुगूह सूहवा वृत्तलाक्तिरासीदलांछना (2) ॥ १४ ॥ कथमेकया रसनया जडो जनः सूहवां सहः स्तोतुं (!)। यदिह प्रशस्तिकर्तुर्मम रसनाकोटिरपि मूका ॥ १५ ॥ तया समं साधयतोऽस्य धर्ममृणत्रयापाकृतिनिर्वृतस्य । स्नातस्य रेवाम्बुनि देहशुद्यै जातं षडब्दव्रतपौनरुक्त्यम् ॥ १६ ॥ यास्यन् दण्डावलम्बन विषमां मोक्षपद्धति । असौ शमवतां धुर्यस्तुर्यमाश्रयदाश्रमम् ॥१७॥ त्रेताहुताशमहसौ महेशमुरजिद्विरिञ्चिमहिमानः । सुरसरिदोघपवित्राः जयन्ति पुत्रास्त्रयस्तस्य ॥ १८ ॥ ज्येष्ठः मुतोऽस्य भगवान् पुरुषोत्तमश्च नाम्ना श्रिया द्विजपतिप्रथया च तुल्यः । भेदस्तु सोऽयमुभयोर्मुखवारिजेऽस्य ब्राह्मीस्थितिर्यदपरस्य च नाभिपझे ॥१९॥ क्रीडागारं सुमतिवसतेः सांगऋग्वेदकण्ठो गंगास्नानक्षपितकलुषो मल्हणस्तत्कनिष्ठः अध्याराहेन् महिमवलभी भाग्यनिःश्रेणियोगायोगारख्याति सदसि नृपतेः षड्गुणन्यासनिष्ठः ॥ २० ॥ श्रीमानितोऽपि कमनीयगुणः कनीयान् नानाकभूत्यभिधया सुधियां धुरीणः । प्राचीनसत्कविकृतव्ययतापशान्त्यै वाग्देवता स्थितिमुपैति यदाननेन्दौ ॥ २१ ॥ लक्ष्मीरमुष्य पत्नी द्वितीयमंगं बहिश्चराः प्राणाः । विमलकुलद्वयभूषा प्रत्यूषाम्भोजमज्जुमुखी ॥ २२॥ नयनिपुणः प्रथितगुणः संयतकरणः समुज्ज्वलाचरणः । कस्य वयस्यो न स्यानानाको नागरोसः ॥ २३ ॥ श्रौतस्मार्तसमाजमण्डनमणिः कातन्त्रनिघाँतघीः छेकश्छन्दसि नाटकेषु निपुणोsलंकारसर्वस्वभाक् । श्रीरामायणभारतामृतकथाम्भोराशिपारंगमः केषां नैष कवित्वकेलिरसिको वर्ण्यः सवर्णाग्रणीः ॥ २४ ॥ पुरमयनपुरेऽस्मिन्नात्मनः स्थापनाया मतिगरिमविराजद्वेश्मनि ब्रह्मपुर्यो । मुदितमवित यस्मै साघवे सौधमेकं तदमलग(गुणदृश्वा विश्वलक्षोणिपालः॥२५॥ सोमेशमनुदिनं यः प्रमोदयन् शालितंडलार्चनया । सफलयति वीसलोर्वीपतिदत्तबगसराग्रामं ॥ २६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com