________________
राजकवि नानाकनी प्रशस्ति
પ્રશસ્તિ ૧ પહેલી
अक्षरान्तर
श्रीगजाननो जयति ॥ श्रीसरस्वतीसागरसंगमा धिष्ठात्रीभ्यो नमः ॥ यनो गोचरयन्ति लोचनरुचो वाचो निवृत्ता यतः चेतो मुह्यति यत्र यच्च न मतेः पन्थानमालम्बते । तन्निष्कैतवभक्तियोगसुलभं सोमेश लिंगस्थलं स्पष्टीभूतमभिष्टुवीमहितमां किंचिन्महश्चिन्मयम् ॥ १
दन्तांशुमञ्जरितहस्तलताभिरामः सिन्दूरचारुसुभगो मदनिर्झराढ्यः । देवः स कोऽपि नरसिन्धुरमूर्त्तिमाली शर्माणि वो दिशतु सिद्धिविलासशैलः ॥२॥ अघानि वो हन्तु विहगमोदकं सरस्वतीसागरसंगमोदकं ।
यदोघकूले परमक्षमालया जपन्ति सन्तः परमक्षमालयाः ॥ ३॥
सेयं शिवानि वितनोतु सरस्वती वः प्रीता हराच्युतविरंचनयाचनाभिः और्व प्रतापमिव सर्वतरंगिणीनां वाक्पाशबन्धविधुरं पिदधेऽम्बुधौ या ॥ ७ ॥ तं मेघमेदुरमहो महनीयमूर्त्ति तापत्रयव्यपनयाय वयं श्रयामः ।
यः शातकुम्भनिभया विभया स्फुरन्तीमंकेन विद्युतमिव श्रियमाबिभर्त्ति ॥ ५ ॥ क्रीताभिः प्रधनेन मालवनृपान्निर्धूतमुक्तामणि श्रेणि श्रीभिरमण्डयत्प्रियतमां यः कीर्त्तिभिर्मेदिनीं । तस्येयं नयविक्रमैकवसतः श्रीवीसलक्ष्माभुजो मूर्तिमंडनतां दधातु सुचिरं घाम्नीह सारस्वते ॥ ६ ॥
त्रेताधूमपवित्रितोम्बरचरं स्वाध्यायघोषोत्तरं स्थानं तीर्थमनोहरं नगरमित्यास्ते किलानश्वरं । आर्योपासनया वृषप्रियतया यच्च द्विजेन्द्रश्रिया व्यक्तं वक्ति फणीन्द्रभूषणभृतो देवस्य संस्थापनं ॥ ७ ॥
गुंजा नाम ग्रामस्तदन्तिके वैजवापगोत्राणां । श्रीकरणव्यापारात्प्रीणितचालुक्यनृपदत्तः ॥ ८॥
तस्मिन् समुज्ज्वलकपिष्ठलगोत्रजन्मा सोमेश्वरः समजनि द्विजमौलिरत्नं । यस्योपचर्य चरणविह वेदवाचामाचार्यकेषु कृतिनः कति न प्रवृत्ताः ॥ ९ ॥ प्रभेव महसाम्पत्युर्ज्योत्स्नेवामृतदीधितेः तस्यासीद्वितमस्तापा सीतेति सहचारिणी ॥ १० ॥
अध्वरविधौ पटीयानामटनामा ततोऽभवत्तनयः । विष्वक्सेनानुगतः कलिनापि न बाघितो बलिना ॥ ११ ॥
सज्जनीतिगृहिणी गुणाम्बुधेस्तस्य भूरिगुणरत्नभूषणा । सर्वकालमवलोकते स्म या भर्तृपादनखदर्पणे मुखम् ॥ १२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
६७
www.umaragyanbhandar.com