SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १४ खलु राजसि ह]: । [॥] एलापुराचलगताद्भुतसन्निवेशं । यद्वीक्ष्य विस्मि तविमानचरामरेन्दाः एत१५ [त् * ] स्क्यं भुशिवधाम न कृत्रिम[ मं] श्रीदृष्टे दृशीति सततं बहु चर्च्छय न्ति ॥ भूयस्तथाविधकृतौ व्यव१६ सायहानिरेतन्मया कथमहो कृतमित्यकस्मात् । कर्तापि यस्य खलु विस्मयमाप शि१७ स्पी। तन्नाम कीर्तनमा म ]कार्यात येन राज्ञा । [1] गंगाप्रवा हिमदीघितिकालकु. बीजुं पतरूं प्रथम बाजु १८ तैरत्युद्भुताभरणकैष्कृतमण्डनोपि । माणिक्यकाञ्चनपुरस्सरसर्वभू. १९ त्या । तत्र स्थितः पुनरभूष्यत येन शम्भुः ॥ नृपस्य तस्य ध्रुवराजनामा । २० महानुभावस्तनयो बभूव। तृणीकृतान्यस्य पराक्रमेण [* ] प्रतापवहिद्विषतो ददा २१ ह ॥ लक्ष्मीप्रसाधनविधावुपयोगि कृत्यं । यश्चिन्तयन्स्वयमभूदनिशं कृतार्थः। किं वात्र चित्रम२२ नपेक्ष्य सहायमीशः सर्वः पुमान्निजध[ व ]● स्ववां विधातुं ॥ यो गढ़ाय मुने तरन्सु२३ भगे गृहन्परेभ्यः समं । साक्षाचिह्ननिभेन चोत्तमपदं तत्प्राप्तवानश्वर। देहासम्मितवैभ२४ वैरिव गुणैर्य्यस्य भ्रमद्भिदिशो । व्याप्तास्तस्य बभूव कीर्तिपुरुषो गोविंदराजः सुतः । २५ प्रदेशवृत्तिव्यवसायभाजां पुरातनानामपि पावि[ थि ]वानां । यशांसि यो ना. म जहार भूपो भग्नप्रच२६ ण्डाखिलवैरिवीरः । [॥] उन्मूलितोत्तुङ्गनरेन्द्रवंशो महानरेन्द्रीकृततुच्छभृत्यः स्वेच्छाविधायी चरितानुकारं २७ चकार यो नाम विधेः क्षितीशः ॥ हिजीरशिन्जितरणच्छरणानरातीन् [*] कुर्वन्क्षणेन विदघेद्भुत कर्म यश्च । २८ चक्रे तथा हि न तथाशु वधं परेषां । पात्वों[ त्यों ]पि नाम भुवनतृ [त्रि ] तयैकवीरः ।। कल्पक्षयक्षणसमुद्भव२९ वातहेलादोलायमानकुलशैलकुलानुकारं । यन्मुक्त चण्डशरजालजवप्रणुन्ना । युद्धागता रिपु३० गजेन्द्रघटा चकार ॥ प्राता तु तस्येन्द्रसमानवीर्यः । श्रीमान्भुवि क्ष्मापति रिन्द्रराजः [। ..] शास्ता बभूवा३१ द्रुतकीर्तिसूतिस्तद[ द् * ]त्त लाटेश्वरमण्डलस्य ॥ अद्यापि यस्य सुरकिन्नर. सिद्धसाध्य विवा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy