SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ राष्ट्रकूट राजा फर्क २ जानुं दानपत्र ३२ घराधिपतयो गुण पक्षपातात् । गायन्ति कुन्दकुसुमश्र यशो यथा स्वधामस्थिता - [ :x ] स ३३ हचरी कुचदत्त हस्ताः ॥ येनैकेन च गुज्जरश्वरपतिय्योद्धुं समभ्युद्यतः शौर्य३४ प्रोद्धतकन्धरो मृग इव क्षिप्रं दिशो ग्राहितः भीता संहतदक्षिणापथम बीजुं पतरूं - बीजी बाजु ३५ हासामन्तचक्र [-] यतो रक्षामाप विलुण्ट्य [ ण्ठय ] मानविभवं श्रीवल्लभेनादरात् ॥ तस्यात्मजः प्रथित ३६ विक्रमवैरिवर्गलक्ष्मीहठाहरण सन्तत लब्ध कीर्त्तिः । श्रीकर्कराज इति संश्रितपुरिताशैः शास्त्रार्थ बोध ३७ परिपालितसर्व्व लोकः ॥ राज्ये यस्य न तस्करस्य वसतिर्व्याधेः प्रसूतिमृता दुर्भिक्षं न च विभ्रमस्य महिमा ३८ नैवोपसग्र्गोद्भवः क्षीणो दोषगणः प्रतापविनता [ तो ]शेषारिवर्गस्तथा नो विद्वपरिपन्थिनी प्रभवति क्रू ३९ रा खलानां मतिः || गौडेन्द्रवङ्गपति निर्जयदुर्विदग्धसद्गुर्जरेश्वर दिगर्गलतां च यस्य ॥ नीत्वा भुजं विहत - ४० मालवरक्षणार्थं स्वामी तथान्यमपि राज्यछ [ फ ]लानि भुङ्कते ॥ तेनेदं विद्युच्चञ्चलमालोक्य जीवितं क्षितिदान ४१ च परमपुण्यं प्रवर्तितोयं धर्म्मदायः [ ॥ ] स च लाटेश्वरः समधिगताशेषमहा शब्दमहासामन्ता ४२ धिपति सुवर्णवर्ष श्री कर्कराजदेवो यथासम्बध्यमानकान् राष्ट्रपति विषयपति प्रामकूटाधि ४३ कारिकमहत्तरादीन्समनुबोधयत्यस्तु वः संविदितं । यथा मया श्रीसिद्धशमीसमावासितेन मा ३१ १ त्रीहि समासभ " श्री ना उपयोग समासान्त 'क' सिवायतो असाधारण्य छे. परंतु મી. કે. ખી. પાકે મને કાવ્યપ્રકાશ દશમા ઉલ્લાસ પા, ૪૨૨ કલકત્તા આવૃત્તિમાંથી તેના જેવા જ हमसे ताव्यो छे ? नीये प्रभारी छे : अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीताश्रीः । सुरतरु सदृश: स भवान् अभिलाषणीयः क्षितीश्वरो न कस्य ॥ ર્ આ અનુસ્વારની કાંઈ જરૂર નથી. 3 श्री फर्कराज इति संश्रित पूरिताशाः २मा समायु जीन अर्थ समायु उपर तरेसुं छे, ने रार २६ नथी परिष्यामे અસલ પતરાંમાં તેમ જ લિધેાત્રામાં અક્ષરાન્તરમાં જરા ભેળ થયા જાય છે. ૪ આ શબ્દ ૬ પહેલાં ભૂલાઈ ગયા હતા અને પછીથી પંક્તિની નીચે ઉમેરેલા છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy