________________
૨
... गुजरातना ऐतिहासिक लेख ५४ तापितोरात्मनचैहिकामुष्मिकपुण्ययशोमिवृद्धये श्रीवलभीविनिर्गततचातुविद्य .
सामान्य४५ वात्स्यायनसगोत्रमाध्यन्दिनसबा[5]मचारिब्राह्मणभानवे भट्टसोमादित्यपुत्राया४६ होकचतुरशीत्यन[न्त ]र्गतवडपद्रकाभिधानग्रामे[ म ]: यस्याघाटनानि पूर्वतो
जम्बु४७ वाविकाग्रामस्तथा दक्षिणतो महासेनकारव्यं तडागं । तथा पश्चिमतोङ्कोट्टकं । तथोत्त४८. रतो वग्धाच्छग्राम एवमसौ चतुराघाटानोपलक्षितः सोद्रंगः स[ सो] परिकरः
सभूत४९ वातप्रत्यायः सदण्डदशापराधः सोत्पद्यमानविष्टिकः सधान्यहिरण्यादेयः सर्च५० राजकीयानामहस्तप्रक्षेपणीय आचन्द्राार्णवसरित्पतसमाकालीनः पुत्रपौ५१ त्रान्वयभोग्यः पूर्वप्रदत्तदेवदाय ब्रह्मदायरहितो भूमिच्छिद्रन्यायेन ५२ शकनृपकालातीतसंवत्सरशतेषु सप्तसु श्च[च तुस्विङ्ग दधिके ]षु महावैशा
ख्यां सात्वोद१३ कातिसम्र्गेण .... .... .... .... बलिचस्वैश्वदेवामिहोत्रातिथिपञ्चमहा
पतरूं त्रीजुंः प्रथम बाजु ५४ यज्ञऋतुक्रियाद्युत्सर्पणात्थं प्रतिपादितः । यतोस्योचितया ब्रह्मदायस्थित्या
भुजतो भो
५५ जयतः प्रतिदिशतो वा कृषतः कर्ष [र्ष यतश्च न केनचित्परिपन्थना कार्या
तथागामि५६ [ नृपति ]भिरस्मद्वंश्यै रन्या सामान्य [*] भूमिदान[ फल ]मवगच्छ
द्विविद्युल्लोलान्यनित्यान्यैश्वर्याणि त्रि[ 7 ]णाप्रलमजल५७ बिन्दु चञ्चलञ्च जीवितमाकलय्यस्वदायनिर्विशेषोयमस्मद्दायोनुमन्तव्यः पालि[लयि]
तव्यश्च । यश्चाज्ञानतिमि५८ रपटलावृतमतिराच्छिद्या [दाx] च्छिद्यमानञ्चानुमोद [ दे ] ते [ ते ] स पञ्चभि
महापातकैरुपपातकैश्च युक्तस्या५९ दित्युक्तं चै । भगवता वेदव्यासेन व्यासेन ॥ षष्टिं वर्ष [र्ष ] सहस्राणि स्वर्गे
तिष्ठति भूमिदः । आच्छेत्ता ६० चानुमन्ता च तान्येव नरके वसेत् ॥ विन्द्याटवीष्वतीयासुशुष्ककोटरवासिनः ..कृष्णाहयो हि जायन्ते ૧ અને ૨ વિરામયિતોની કોઈ જરૂર નથી.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com