________________
.३३
राष्ट्रकूट राजा कर्क २ जानां दानपत्र ६१ भूमिदायापहारिणः । [॥] अमेरपत्यं प्रथमं सुवर्णं भूवैष्णवी सूर्यसुताश्च
गावः लोकत्रयं ६२ तेन भवेश्च दत्तं यः काञ्चनं गाञ्च महीञ्च दद्यात् ।। बहुभिर्वसुधा भुक्ता राजभिः
सगरादिभिः । यस्य य६३ स्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा नरेन्द्रीनानि
धर्थियशस्कराणि । निर्माल्य६४ वान्तप्रतिमानि तानि को नाम साधुः पुनरावदीत ।। स्वदत्तां परदत्तां वा यत्नाद्रक्ष
नराधिप । मही [-] ६५ महीभृतां श्रेष्ट दानाच्छेयोनुपालनं ॥ इति कमलदलाम्बुलोलां श्रियमनुचिन्त्य
मनुष्यजीवितञ्च ६६ अतिविमल मनोभिरात्मनीने[ नै ]र्म हि पुरुषैः परकीर्तयो विलोप्याः ॥ उक्तञ्च
भगवता रामभद्रेण ! ६७ सर्वानेतान्भाविनः पार्थिवेन्द्रान् भयो भूयो याचते रामभद्रः सामान्योयं धर्म
सेतुर्नृपाणां ६८ काले काले पालनीमो भवद्भिः ॥ दूतकाश्चात्र राजपुत्रंश्रीदन्तिवर्मा ॥ स्वह
स्तोयं मम श्रीकर्कराजस्य ६९ श्रीमदिन्द्रिराजसुतस्य ॥ लिखितञ्चैतन्मया महासंधिविग्रहाधिकृतकुलपुत्रकदुर्ग___ भटसूनुनामेमादित्येनेति ॥ अयं च ग्रामोतीतनरपति परिक्षिणां कोट्टकश्रीचतुर्विद्यायदत्तो
भूत् [ix] तेनापि ७१ कुराजजनितविलोपविच्छिन्नपरिभोगं विज्ञानवरमन्यस्य वा विशिष्टस्य कस्य
चिद्भवतु द्विजन्मन इति निश्चित्य ७२ सुवर्णवर्ष दीप[य]मान [-] वट[ पु ]रवासिने भानुभट्टायानुमोदितः
[1] शालाताप्यं गृहीत्वा तालावारिकादिगणञ् [ ? ] च् [?] ओ [?]
द्वि [ ? - ७३ श्य ताम्बूल प्रदान पूर्वकं यथालो[ ! ]भसे [ ? ] व [१] न [१] चा भाश्या ष्या ]दिश्य [ ? ] प्र[प्राकृतिकमपि पुरं इ [ ]ति
त्रीजुं पतरूंः बीजी बाजु ७१ तथा त्रियागेश्वरपरमाधि [धी] शपादमूलं जानातीति । ले. २३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com