SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ राष्ट्रकूट राजा कर्क २ जानुं दानपत्र अक्षरान्तरे पतरू पहेलुं १ स वोव्याद्वेषसा ये [ धा ]न [ म ]यन्नाभिकमलङ्कृतं । हरश्च यस्य कान्तेन्दुकलया स [ क ] मलङ्कृतं ॥ स्वस्ति स्वकीयान्व २ यवंशकर्त्ता श्रीराष्ट्रकूट । मलवंशजन्मा । प्रदानशूरः समरैकवीरो गोविंदराजः क्षितिपो बभूव ॥ यस्या ३ ङ्गमात्रजयिनः प्रियसाहसस्य । क्ष्मापाल वेशफलमेव बभूव सैन्यं । मुक्त्वाच शंकरमधीश्वरमीश्वराणां । नाबन्दता ४ न्यममरेष्वपि यो मनस्वी || पुत्रीयतश्च स्खलु तस्य भवप्रसादात्सूनुर्बभूव गुणराशि रुदारकीर्त्तिः । ५ [ यो ] गौणि [ ] नामपरिवारमुवाह मुख्यं । श्री कर्करा जसुभगव्यपदेश मुचैः ॥ सौराज्यजल्पे पतिते प्रसंगा - ६ न्निदेशनं' विश्वजनीनसंपत् । राज्यंबलेः पूर्व्वमहो बभूव । क्षिताविदानीन्तु नृपस्य यस्य ॥ अत्युद्भु ७ तचेदममंस्त लोकः कलिप्रसंगेन यदेकपादं । जातं वृषं यः कृतवा निदानीं । भूयश्चतुष्पादमविघ्नचा 4 [रं ] ॥ चित्रं न चेदं यदसौ यथावच्छक्रे प्रजापालनमेतदेव । विष्णौ जगत् [त् ] राणपरे मनस्थे तस्योचि ९ तं तन्मयमानसस्य || धर्मात्मनस्तस्य नृपस्य जज्ञे । सुतः सुधर्मा खलु कृष्णराजः । यो वंश्य १० मुन्मूल्य विमार्गा[ग्ग ]भाजं [] राज्यं स्वयं गोत्रहिताय चक्रे ॥ ब्राह्मण्यता तस्य च कापि साभूद्विप्रा यया । ' के ११ वल जातयोपि । श्रेष्ठद्विजन्मोचितदानलुब्धाः । कर्माण्यनूचानकृतानि चकुः ॥ इच्छातिरेकेण - १२ कृषीब[ व ]लान । पयो यथा मुञ्चति जातु मेघे [] भवेन्मनस्तद्विरतौतथाभूद्यस्मिन्धनं वर्षा[र्ष ]ति सेवकानां ॥ १३ यो युद्धकण्डूति गृहीतमुच्चैः । सौ [ शौ ] य्र्योष्मसंदीपितमापतन्तं । महावराहं - हरिणीचकार । प्राज्यप्रभावः २९ ૧ અસલ પતરાંએ ઉપરથી ૨ કાવીનાં દાનપત્રને પાઠ નિર્શન આ પાઠ કરતાં પસંદ કરવા યોગ્ય છે. ૩ આ વિરામચિહ્ન યેાગ્ય નથી, તે અમૃત પછી ડાવું જોઈએ. ळे. २२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy