SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ गुजरातमा ऐतिहासिक लेख ३० तो यतोऽस्यातः प्रबलानिलसमीरितोदधितरंगचञ्चलं जीवलोकमवगम्यानित्याच सा[स]संपदश्चेत्यवधा३१ उगामिभद्रन न ]पतिमिरस्मद्वशंजैश्च साधारणं भूमिदानफलमवगम्यानुमन्तव्यः प्रतिपालनीयश्च । ३२ यतः प्रोक्तमेव भगवता वेदव्यासेन व्यासेन[। स्वदत्ता[ तां ]परदत्तो वा यत्ना व्रक्ष युधिष्ठिर मही[ ही क्षितिभृतां श्रे३३ छ दानाच्छेयोऽनुपालनं । षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव न ३४ रकं वसेत् । शंखा सिंघा[ हा ]सनं च्छत्रं व[1]जिवारणयोषितः भूमिदानस्य महतः सर्वमेताद्विचेष्टितं । विन्ध्या३५ टवीष्वतोयो[ या ]सु शुष्ककोटरवासिनः कृष्णसर्पा हि जायते ब्रह्मदायापहारकः []बहुभिर्वसुधा भुक्ता ३६ राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं। शकत्रि [न]पकालातीतसंवत्सरशतषटके एकू[ को]३७ नाशीत्यधिके आश्वयुजशुद्धा[ध्यां ]कते तोऽपि सं ६७९ तिथि ७ [1]' लिखितं च मया आदित्यवर्मराजदूतकं बलाधिकृत३८. श्रीतचसूनुना श्री भो[ ? तो ]डल्लेनेति[1] ૧ આ ચિઠ, ગુમ ૯ ના ચિહની સમાન હોવાથી “” ના આંકડા તરીકે વાંચી શકા. પરંતુ તે પ્રમાણે વાંચવાને આપણને બાધ છે. કારણ કે વર્ષની સંખ્યામાં “ ૮ ' ને માટે આંહિ નદ' જ ચિહ્ન આપણી પાસે છે, જેથી આ ચિહ, ગામ અથવા વલભી “છ” ને અન્ય ચિદ હશે, એમ જણાય છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy