________________
गुजरातमा ऐतिहासिक लेख ३० तो यतोऽस्यातः प्रबलानिलसमीरितोदधितरंगचञ्चलं जीवलोकमवगम्यानित्याच
सा[स]संपदश्चेत्यवधा३१ उगामिभद्रन न ]पतिमिरस्मद्वशंजैश्च साधारणं भूमिदानफलमवगम्यानुमन्तव्यः
प्रतिपालनीयश्च । ३२ यतः प्रोक्तमेव भगवता वेदव्यासेन व्यासेन[। स्वदत्ता[ तां ]परदत्तो वा यत्ना
व्रक्ष युधिष्ठिर मही[ ही क्षितिभृतां श्रे३३ छ दानाच्छेयोऽनुपालनं । षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता
चानुमन्ता च तान्येव न ३४ रकं वसेत् । शंखा सिंघा[ हा ]सनं च्छत्रं व[1]जिवारणयोषितः भूमिदानस्य
महतः सर्वमेताद्विचेष्टितं । विन्ध्या३५ टवीष्वतोयो[ या ]सु शुष्ककोटरवासिनः कृष्णसर्पा हि जायते ब्रह्मदायापहारकः
[]बहुभिर्वसुधा भुक्ता ३६ राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं। शकत्रि
[न]पकालातीतसंवत्सरशतषटके एकू[ को]३७ नाशीत्यधिके आश्वयुजशुद्धा[ध्यां ]कते तोऽपि सं ६७९ तिथि ७
[1]' लिखितं च मया आदित्यवर्मराजदूतकं बलाधिकृत३८. श्रीतचसूनुना श्री भो[ ? तो ]डल्लेनेति[1]
૧ આ ચિઠ, ગુમ ૯ ના ચિહની સમાન હોવાથી “” ના આંકડા તરીકે વાંચી શકા. પરંતુ તે પ્રમાણે વાંચવાને આપણને બાધ છે. કારણ કે વર્ષની સંખ્યામાં “ ૮ ' ને માટે આંહિ નદ' જ ચિહ્ન આપણી પાસે છે, જેથી આ ચિહ, ગામ અથવા વલભી “છ” ને અન્ય ચિદ હશે, એમ જણાય છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com