________________
कक २ जाना ताम्रपत्रो १५ न्दिरस्यः अद्यापि यस्य हरशेखरचन्द्रखंडशुभ्रं यशः सि[ त्रि ]भुवनं विमली
करोति । तस्मात्परास्तपरतारकमा१५ प्तशक्तिः[क्किं ]श्रीककराजमनुरंजितसर्वलोकं शंभोः कुमारमिव भूधरराजपुत्री
श्रीनागवर्मदुहिता जनयांचका१६ र । भभच्छिखामणिकरंबितपादशोभो बालोपि लोकनयनोत्पलसौख्यहेतुः प्रध्वस्त
वैरितिमिरो गगनं श१७ शीव यः सद्गुणैर्निजकुलं समलंचकार । संभ्रान्तमन्दरविलोडितदुग्धसिन्धुसंमूत
फेणधव१८ लि[ ली ] कृताशं यस्य द्विशामचलकन्दरगर्भ[भ]भाजामप्याननानि चरित [तं ]म[लिनी चकार । सत्येन धर्म
__ बीजं पतरूं १९ तनयं विदुरं च मत्या दानेन भास्करसुतं क्षमया सुमेरुं भीमं बलेन चरितेन.
च वासुदे. २० वं रूपेण संरतिपतिं समस्त लोकः[। सोऽयमनेकसमरसंघट्टपरगजघटाटोपवि. २१ घटनप्रचण्डदोर्दण्डमण्डितविग्रहो मदनरिपुशिरः शतकशुभ्रयशः प्रवाहपवली२२ कृतदिनमुखोऽनेकसामन्तमौलिलालितचरणारविन्दयुगलः परममाहेश्वरः समषि
गतपञ्चमहाश२३ ब्दपरमभट्टारकमहाराजाधिराजपरमेश्वरः श्रीकक्कराजः सर्वानेव स्वान्महासामन्त
सेनाप२४ तिबलाधिकृतचोरोध्धरणिकभोगिकराजस्थानीयादीन्यवा [था] नियुक्तानन्यांश्च
समाज्ञामयत्यस्तुवः संविदितं य२५ था मया काशकुलविषयांतर्गतस्थावरपल्लिकाभिधानो ग्राभः खैरोदादपरतः पिप्पला
च्छादुतरतः काष्टपुरि[री बट्टारा२६ भ्यां पूर्वतः पुनः खैरोदसींध्या[ सीममध्या दक्षिणतः एवं चतुरापाटनविशुद्धो
जांबूसरस्थानवास्तव्यतचातुविद्यसामा२७ न्यवच्छ[ त्स ]सगोत्रकण्वसब्रह्मचारिभट्टरेविसरपुत्रायकुकेश्वरदीक्षिताय बलिचरूवै
श्वदेवामिहोत्रादिक्रियाणां २८ समुत्सर्पणात्यं मातापित्रोरात्मनश्च पुण्यफलानाप्त्यर्त्यमाचन्द्राकार्णवसरित्सनत
वसुन्धरासमकाली२९ नः पुत्रपौत्रान्वयोपभोम्योऽभ्यन्तरसिध्या ध्या भूमिच्छिद्रन्यायेन विषुवसंक्रान्ता
वुदकातिसर्गेण प्रतिपादि૧ વિસર્ગ ભૂલથી વપરાય છે.
के.१६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com