________________
गुजरातमा पेविदासिक लेख
अक्षरान्तर
पर पहेलं १ श्रीमान्सदा जयति सिद्धसुरासुरेन्द्रवृन्दोत्तमागमणिचुम्बितपादपमः शंभु]: __ समाहितगुण२ त्रितयः प्रजानां सर्गस्थितिप्रलयकारणमादिदेवः । आसीदनेकसमरामजयः
क्षितीशः श्रीराष्ट्र३ कूटकुलपंकजपण्डसूर्यः दुरिवैरिवनितावदनारविन्वहेमन्तकालपवनो भुवि
ककराजः । तस्यामलस्य ४ नृपतेर्भुवराजदेवो देव्या बभूव तनयोऽतुलावीर्यधामा येनोजि[भ]तासि
रिपुसैन्यबलं निहत्य नूनं यशो५ धवलयभुवनं समस्तं । निस्त्रिंशघाटविदलत्करिकुम्भमुक्तमुक्ताफलमकरमण्डित.
भूतलस्य आवेदयत्स६ मरमूर्द्धनि यस्य चित्रं लीलायितं मृगपतेरिव चेष्टितानि । निःमा[प्र]अयत्वम
तिचापलमुग्धभावं साधं विरोध७ मुपशान्तिसरस्वतीभ्यां दोषा[ न् ]समाश्रयवशाद्गुणरत्नकाब्धेः पयंत्यजत्सहजका
नपि यस्य लक्ष्मी[क्ष्मीः] । संत्य. ८ ज्य कातरतृणौघमरीभकुंभपीठस्थलोपलशिलाः शकलीविधाय प्रातोपि यस्य चतुर
ब्धिजलौ[ लोमिमा९ ला जज्वाल दग्परिपुवंशवनः प्रतापः । लक्ष्मीसनाथवपुरब्जसुचक्रपाणिनि -
च्यविक्रमनिबध्धबलि : १० क्षितीशः गोविन्ददेव इव नुन्नमुजंगदो गोविन्दराज इति तस्य सुतो बभूव ।
यस्याहवेषु धनगर्जितनाद- . ११ धीरं मौज़निनादमुपकर्ण्य निरस्तषैर्य्य[ : ] ॥ हंसा भुवनगतप[व तीर
[म]पि जीविताशा दुर्बोरवैरिण इवामुमुचुः क्ष१२ गेन । कल्पद्रुमः प्रणयिषूदयशैलराजो मित्रेषु लोकनयनोत्सलकेषु चन्द्रः यः
केसरीमदजलाईकपो१३ लमिचिलि[ हिं ']नालिनादमुखरेषु मतंगजेषु । संग्राममध्य[ ध्य ]जितसंग्य[ य]
तभूभुजेन्द्रशिंजानिनावमुखरीकृतम
-
-
.
-.
-.
-
.-
-.-.........
-
----
-
-
-
-..
-
.-
.
-.
-...
-...
१मालि विसर्ग तथा १५शयो. २ ५५तिना यिनी ३२ न. ३ या नितिषीम
Shree Sudharmaswami Gyanbhandar-Umara. Surat
www.umaragyanbhandar.com