________________
गुजरातमा ऐतिहासिक लेख १५ क्षेपणीयं पूर्वापरदेवब्रह्मादायरहितं भूमिच्छिद्रन्यायेनाचन्द्रार्कीर्णवक्षित्तिसरिपर्व
तसमकालीनमद्याषाढशुद दशम १६ कर्कटकरशी सक्रान्ते रवी पुण्यतिथावुदकातिसर्गेण देवदयत्वेन प्रतिपादित
यतोस्योचितया तपोवनाचारस्थित्या भुंजतः कृ१७ षतः कर्षयतः प्रतिदिशतो वा न कैश्चिद्वयाषेधे वातव्यमागामिभिद्रनृपतिभिः ____ अस्मद्वंश्यैरन्यैर्वायमस्मदायोनुमन्तव्यः परिपा१८ लयितव्यश्च यश्चाज्ञानतिमिरपटलावृतमतिराच्छिन्द्यादाच्छिद्यमानं वानुमोदेत स
पञ्चभिर्महापातकैस्सोपपातकैः १९ संयुतिस्स्यादित्युक्तं च भगवता वेदव्यासेन व्यासेन षष्टिवर्षसहस्राणि सर्गे तिष्टति
भूमिदः आच्छेता चानुमं२० ता च तान्येव नरके वसेत् । विन्धयाटवीस्वतोयासुशुष्ककोटरवासिनः कृष्णा___ यो हि जायन्ते भूमिदयं हरन्ति ये । बहुभि[ २१ सुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं अमे
रपत्यं प्रथमं सुव[ of भूर्वेष्ण ] २२ [वी सूर्यसुता ]श्च गावः लोकत्रयं तेन भवेद्धिदत्तं यः कांचनं गां च महीं च
दद्यात् यानीह दत्तानि पुरा नरे.... .... २३ ... निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत । स्वदतां परदत्तां
वा यत्ना.... ... २४ ... ... नाछेयोनुपालनमिति ॥ श्रीकण्डकणकदूतकं ॥ संवत्सरे शतचतुष्टये ष २५ .... ( ४८६ ) अषाढसुदि आदित्यवारे ॥ निबद्धं लिखितं चेतं ... २६ .... ... स्वहस्तो मम श्रीजयभट[ दे ].... ....
पं. १५-जय शुद्ध श; दशमीच्यामा दोवाना संभव छ. ५.१६-राशौ संका; देवदाय; ५.१७.व्यासेधे वर्तितव्य गागिभिर्गव . ५.-संयतः वर्ष, स्वर्ग: पं. २०-विन्ध्याटवीष्वतो; भूमिदाय; पं. २३-निर्माल्यवान्त,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com