________________
४९
जयभट ३ जानां ताम्रपत्रो
अक्षरान्तर १ ... .... द्र ... दलित द्विरदकुम्भस्थलशलितमुक्ताफलनिक.... .... २ .... [ संग्रा मे चकितदक्षिणबाहुशिखरः पद्माकर इव प्रकटानेकलक्ष.... ३ ... कर इव सकलकलापान्वितो न पुनर्दोषकर सागर इवान्तः प्रवेशितविपक्ष __भूभृमण्डल... .... ४ घणइव सुदर्शनचक्रक्षपितविपक्षो न पुनः कृष्णस्वभावः हर इवानीकृतभूति
निचयो.... .... ५ ... बालेन्दुबिम्बप्रतिमेन येन प्रबर्द्धमानस्वतनूदयेन प्रणामकामोल्पकरेण लोक.
कृतांज[ लि].... .... ६ .... कृतोस्ति असिघाराजलेन शमितप्रासभं वलभीपतेर्युदे यो नशेषलीकुसमा.
पकला पदस्ताथिकानल.... ... ७ [फल ]द एष सविभियंति देववधूकदम्बकैन्नृपशतमकुटरत्न किंकणावलिरंजित
पादपङ्कजः समधिगतपंचम[ हाश] ८ [ब्दोम ]हासामन्ताधिपतिश्रीजयभटः कुशली सर्वानेव राजसामन्तभोगिकु
विषयपतिराष्ट्रग्राममहत्तराधिकारिकाद[ 1] ९ [न नुदर्शयत्यस्तु बस्संविदितं यथा मया मातापित्रोकात्मनश्चैहिकामुष्भिकपुण्य ___ यशोभिवृद्धये केमज्जुमा[ म] १० [नि ]विष्टाश्रमदेवपादेभ्यः गन्धधूपपुष्पदीपप्रदान्तसंशीतकसत्रप्रवतन सत्माज
नोदयेन देवकुलस्य खण्डस्फुटि[ त ] ११ [ प तितनिसंस्कारनवकर्माक्ताद्युत्सर्पणार्थ श्रीभरुकच्छविषयान्तर्गतकेमज्जु
ग्रामे ग्रामक्यापरदक्षिणसीम्नि पञ्चाशनिवर्तनप्रमा-. १२ णो भूखण्डः यस्य घाटनानि पूर्वटः छीरकहग्रामगामिपन्था दक्षिणतः जम्भाना
मसीमासाब्धिः अपरतः जम्भाग्रामएगोलिअवली१३ ग्रामगामी पन्था उत्तरतः केमज्जुग्रामसीहुग्गाम क्तामीपन्था वटवापी च एवं चतु
राघाटनोपलक्षितं क्षेत्रं सोपरिकदर.... .... १४ सभूतवातप्रत्यायं सधान्याहिरण्यादेयं सदशापरध सोत्पद्यमानविष्टिकं अचाटभट
प्रावेश्यं सर्वराजकीयनामहस्तप्र.
तिवाया गलित पं.३-सकलकलाकलाप; दोषाकर; ५.५-लोकः ५.६ शमित; युद्धे, लोक.-स्थिसपट छे. पं. ७ वाया सर्वगीर्यते. कदम्बकै; मुकुट; किरण; रंजित; ५.८-भोगिक पं. ९-पित्रोरा, पं. १०-प्रदानसंगीत ... ... ... ... प्रवर्तनसंमार्जनो. ५.११-पतितप्रतिसंस्कार; मस्या; पं. १२-यस्याघार; पूर्वतमी ; संधि; ग्रामात् गोलि. ५. १३-केमज्जुग्रमात्सीहुग्रामगामी ५.१४-सधान्यहि; दशापराधं; राजकीयानाम.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com