________________
दद २ जानां उमेटांनां ताम्रपत्री
२७
अक्षरान्तर
पतरूं पहेलं १ ओं स्वस्ति विजयविक्षेपात् भरुकच्छप्रद्वारावसकत् सकलघनपटलाचिनिर्गतरजै२ निकरकरावबोधितकुमुदधवलयशप्रतापस्थगितनभोमंडलोनेकसमरसंकटप्रमु३ खगतनिहतशत्रुसमतकुलावधुप्रभातशमयरुदितफलोद्गीयमानविमलनिस्तूंशप्रतापोदे ४ वद्विजातिगुरुचरणकमलप्रणमोघृष्टवज्रामणिकोटिरुचिरादिघितिविराजितमकुटो५ द्भासितशिराः दिनानाथातुरभ्यागतार्थिजनस्लिष्टपरिपूरितविभवमनोरथोपची
यमानत. ६ विष्टपैकसहायधर्मसंचयः प्रणयपरिकुपितमानिनीजनप्रणामपुर्बमधुरावचनोपपा७ दितप्रसादप्रकाशिकृतविदग्धनगरकस्वभावो विमलगुणपंजरक्षित्पबहलकलितिमि
रनिचय श्री८ मददस्तस्य सूनु समदप्रतिद्वंद्विगजगटाभेदिनिस्तुंशविक्रमप्रकटितमृगपतिकि
सोरविर्य९ वलेपः पयोनिधीकृतउभयतटप्ररुढधनलेवविहृतनिरंकुशदानप्रवाहप्रवृतविद्ग१० न्तिविभ्रमगुणसमुहः स्फटिककपुरपिण्डपण्डुरयशश्चन्दनचर्चिताङ्गसमुन्नतगगन
लक्ष्मीप११ योधरोसंगः श्रीजयभट्टस्तस्यत्मज प्रतिहतसकलजगद्वयापिदोषाधिकारापचिंभितसं१२ ततातमोवृत्विरधिकगुरुस्नेहसंपत्कविमलदिशोद्भासितजिवलोकः परमबोधसमनुगतो १३ विपुलगुर्जरनृपान्मयप्रदीपतोमुपगतः समधिगतपंचमहाशब्दमहाराजाधिराजश्री
मददः १४ कुशलीसर्वानेव राष्ट्रपतिविषयपतिप्रामकुटायुक्तकानियुक्तकाधिकमहत्सरादीन्समा
ज्ञपैयैति १५ अस्तु वो विदितं यथा मय मातापित्रोरात्मनश्चैवामुष्मिकपुन्ययशोभिवृद्धये
कान्यकुब्जवा१६ स्तव्यतचतुर्विद्यसमान्यवशिष्ठसगोत्रबāचसब्रह्मचारिभट्टमहिधरस्तस्य सुनु भट्ट
मधव पं. १ बांया ओं; वासकात्. व यातुखरताक्षरेशमा छ. ५.२ वांया यशः प्र. ५. ३ वांया प्रमुखा; सामंतकुल. वधू -- समय; निस्त्रिंश. ५, ४ वाया प्रमाणो; वज्र; रुचिरदीधि, मुकुटो. ५. ५ पाया दीना; तुराभ्याग; क्लिष्ट, त्रिविष्टपै, ५.६ पांच्या पूर्वमधुरवचनो. पं. ७ वांया प्रकाशीकृत, नागरक; निचयः. पं. ८ वायो सूनुः; घटा; निस्विंश; किशोरवीा . ५.९ वांया कृतोभय; प्ररूढ; वनलेख . Gim२७२ना सुधारा प्रभा) प्रवृत्त ५२ प्रभाणे. ५.१० पाया समूहः कर्पूर; पाण्डुर. ५. ११ रोत्संगः; जयभट; स्यात्मजः. विजृम्भित. पं. १२ वांया तत; वृत्तिर, (I. aiअ२४२ना सुधा। प्रभाग) जीव. पं. १३ वाया नृपान्वयप्रदीपतामु. ५. १४ पाया प्रामकूटायुक्तकनियु २५ भयुक्त मन नियुक्त दानपत्रामवावा साथ नयावसा छे. समाज्ञापयति. ५. १५ वांया मया; पुण्य. ५.१६ वयातचातुर्विद्यसामान्य;- वसिष्ठ,-महीधरसूनुभठमाधवाय.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com