________________
गुजरातना ऐतिहासिक लेख
पतसं बीजें १ वलिचस्वैश्वदेवामिहोत्रपञ्चमहायज्ञदिकृयोत्सर्पणार्थ कमणीयशोडशतं २ भुक्त्यन्तः पातिनिगुडग्रामोस्यघटस्थनानि पुर्वस्यं दिशि वघौरिणामः दक्षि
णस्यां दिशि. ३ फलहवद्रग्रामः प्रतिच्यां दिशि विहाणग्रामः उत्तरस्यां दिशि दहियलिग्रामः
एवमयं स्वचतुराघट४ नविशुद्धो ग्रामः सोहङ्गसपरिकर सधान्यहिरन्यादोय सोत्पद्यमानविष्टिक समस्त
राजकियानमप्रवेश्य ५ अचन्द्रार्कर्णवक्षितिसरित्पर्वतसमकालिन पुत्रपौत्रान्वयक्रमोपभोग्य पुर्वप्रत्तदेव
ब्रह्मदायव६ जमभ्यान्तरसिद्धयशकनृपकालातीतसंवत्सरशतचतुष्टये वैशाखपौर्णमास्यां उद
कातिसर्गेणप्रतिपा७ दितं यतोस्योचितय ब्रह्मदायस्थित्या कृषतः कर्षयतो मुंजतो भोजयतः प्रतिदि. __ शतो वा न व्यासेघ < प्रवर्तितव्य तथागामिभिरपि नृपतिभिरस्मद्वंश्यैरन्यैर्वा सामान्यभूमिदानफलमवेत्य
-बिन्दूल्लोलान्य९ नित्यान्यैश्वर्याणि तृणग्रलमजलबिन्दुचञ्चलञ्चजीवितमाकलय्य स्वदायनिर्विशेषोय
मस्मदायोनुमन्तव्यः पा१. लयितव्यश्च तथा चोक्तं बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य
यदा भूमितस्य तस्य तदा फलं ११ यश्चाज्ञानतिमिरवृतमतिराच्छींद्यादाच्छिद्यमानमनुमोदेत वा स पञ्चभिर्महापातकै.
श्वरुपपातकैश्च १२ संयुक्तः स्यदिति उक्तं च भगवता वेदव्याशेन व्याशेन षष्टि वर्षसहस्त्राणि स्वर्गे
तिष्ठति भूमिदः आच्छे१३ ता चातुमन्ता च तान्येव नरेक वसेत् यानीह दत्तानि पुरातनानि दानानि
__ धर्थियशस्कराणि १४ निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत स्वदत्तां परदत्तां वा
यत्नद्रक्ष नराधि१५ पः मही महीमतां श्रेष्ठ दानाच्छ्योनुपालनं लिखितं श्चैतत्पदानुजीविश्रीबला
धिकृतगिलकम्१६ विना माधवभट्टेन स्वहस्तोयं मम श्रीवितरागशूनो श्रीप्रसंतरागस्य पं. १ वाया बली; यज्ञादिक्रियो; हाय षोडशत. ५.२ वांय। स्याघाटस्थानानि; पूर्वस्यां. ५.३ वांय।
ति
प्रतीच्यां.संत विहाणग्रामः वांया उत्तरस्यां राधाटन. ५.४ सोहङ्गः; सोपरिकरः सधान्य हिरण्यादेयः बिष्टिक: कीयानाम. ५.५लाय। आचन्द्राकाण्णवः कालीनः. भोग्यः: पूर्वः ५.६ वाया आभ्यन्तरसिद्धया; संवत्सर. ५. ७ वांचा दितः; तया. पं. ८वांच्या प्रवर्तितव्यः सामान्यं. ५.९वन्या तणाग्र: चञ्चल मन भी शहाभाजन महत भीjan यि 'ण'भगत यातयानासाना तशमां भाव छ.यायमस्मदा पं.११वांयाराच्छिद्या महापातकैश्चमांचा श्वानांपा.१२वांया स्यादितिः व्यासेन षष्टिं.५.१४ पाया यत्नाद्र. ५.१५५या नराधिप; लिखितंचै.५.१६ वाया नुना प्रतितितया भां माधव नमःमल छे.माय छे. श्रीवीतरागसूनोः श्रीप्रशान्त.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com