SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ १६८ गुजरातना ऐतिहासिक लेख २५ वीरकुमारपाले। भ्रभंगमात्रेण जितारिचको बभूव राजाजयपालदेवः ॥ २२ ॥ श्रीसोमेश्वरलोकजीवितमहामुद्रापनाय स्थितिः प्रोद्व २६ त्याजयपालदेवनृपतेः प्रौढावचस्तत्वतः । श्रीसोमस्थितिरुद्धताप्रभुरपि प्राज्ञेन येनेति तं योग्यं गंडपदे चकार नृपतिः श्रीगंड २७ तिर्थेश्वरं ॥ २३ ॥ श्रीमच्चतुर्जातकहारवल्लीविराजितो नायकतां प्रपद्य । रेजे पिनाकीव वृषासनस्थः पुरंदरायैः समुपास्यमानः ॥ २४ ॥ त २८ स्मिन्नंशमध्यास्य कलावेशांगसंभवे । संहृत्य धर्म विद्विप्रा(ना)न् राज्ञि याते निजं पदं ॥ २५ ॥ तत्सूनुरभवद्राजामूलराजः प्रतापवान् ॥ सोपि २९ .... द्यैः पूजितं समपूजयत् ॥ २६ ॥ चौलुक्यराजान्वयपूजितस्थ यस्यानुभावा दबलापि संख्ये । हम्मीरराजं तरसा जिगाय तस्मानकेपासनतः ... ....(२७) स ययौ पितृवात्सल्यादिवोत्कस्त्रिादिवं शिशुः । ततः श्रीभीमदेवोमूद्राज्यलक्ष्मीस्वयंवरः ॥ २८ ॥ क्षितीशप्रस्तोलमुकुटमणिदीप्रद्यु. .... ... श्रीपरिचरणनीराजितपदः । प्रतापज्वालाभिः प्रतिरिपुपुरं दावद. हनः प्रफुल्लव्यापाराश्रियमृदुवहयोऽद्भुतमहाः ॥ ३२ ..... .... जगदेव इति प्रसिद्धः । यो बालपोतैः सहितंप्रयत्नाच्छीभीमदेवं समवर्द्धयच ॥ ३० ॥ यहाहुचंडद्वयमायते ३३ .... .... यथासीत् प्रथिराजराज्ञीराजीविनिजीवितशीतरोचिः ॥ ३१ ॥ तेनापिजगतीजिष्णुर्विष्णुपूजाप्रपंचवान् । भुक्ता .... ..... .... ... (३२).... सोमनाथस्य जगद्देवमकारयत् मेघनादाभिषं श्रीमान ..... ... ताय यः ॥ ३३ ॥ कृत्वा च मं(ड) .... ... ..... ॥ .... प्रातीहारशिरोमणिः ॥ ३४ ॥ आदौतावदवाप्य राज्यपदवीं यः कृत्यः चिंताभरव्यग्रोप्रि प्र .... ... ... .... तेतिमुहुरित्यादाय सत्पादरात्पुज्यं प्र .... यतिनाविद्यतिलक श्रीगंडवि(श्वे).... .... .... वंशां श्रीविश्वेशः सोमराजंस्य गेहे प्रासादस्याकारयंय .... ॥ .... यशावा ... कासारये ... नित्यं वा सर्वकार्मुकोत्सव इति ... ३९ ... ... (परं )परानिरविशं यत्पादपंकेरुहश्रद्धाबंधुरराज्यलाभव ... ... ... लनीव बंधुरखिलाः के केन नीतिद्रहः ॥ ३६ ॥ चौडघृ ... ... (सा)दप्रतिष्ठाम् । साम्ये विख्यातसंवित्सकलसचि ... ... प्रियो इतिपतेः सौंदर्यमिंदोमहालं कृ(ति) .... .... ल्लमाच्चयाभिध इति श्रीगंडवि ... ... ... ... जीव । नीर्विग्रहस्यादा ... ४५ .. ... ॥ल विधा .... ... ... Cococc0m Cww.००० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy