SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ भीमदेव २ जानो शिलालेख १० मंदरमथ्यमानविलुलत्प्रत्यर्थिपृथ्वीपतिक्षीरोदार्णवतः स....... चंडोऽपरोऽजायत । यत्राहर्निशभुज्ते निजवलक्ष्मापालसीमंतिनीवक्त्रा( क्रा) ११ भोजकदम्बकानि कति न व्याकोशलक्ष्मी दधुः ॥९॥ तत्पाखंडविखंडितं परिमृशं श्चंद्रार्द्धचूडामणिस्त्रातुं श्रीमदवंतिखंडतिलको देवः स्वकी १२ यं पुरं । दत्वा तस्य कुमारपालनृपतेः सत्वोपदेशं मग( ता )धिष्टातारम ... .... रणयोसपाविधि.......र्जितं ॥ १० ॥ युग्मं ॥ प...यंवरेद्यौरिख शशिवि १३ कला पद्मिनी कहीना कंदर्पोत्सारीतांगी रतिरिवकमलेवातोर.......तांगी। जीमूतापालितेव.......पुत्री प्रियस्य मा१४ गती मार्गमस्मान्त्रिदशगुरुगृहेऽपत्यतां प्राप्य नित्यं ॥ ११ ॥ समस्तसौंदर्यविवे कभूमिः प्रतापदेवी गुरुगंडपुत्री । ... वाभूद्देवेष्टिभू. १५ गरीभवेवसीता ॥ १२ ॥ किं लावण्यमहासरः कमलिनी कि कामिनी श्रीपतेः किं वा बालसरस्वती स्मररिपोः......पुनः इत्थं या कविपुं१६ गवरहरहः श्लाध्यान्वयातय॑ते कल्याणप्रकरैकसंगमग्रहं सानंदनाभूतले ॥ १३ ।। ये चत्वारः सुरपतिगुरोः सूनवः प्राबभूवन् पारावारा इव १७ वसुमतीमंडनं श्रीनिधानं । आद्यस्तेषामभवदपरादित्यनामा ततोऽभूद्धर्मादित्यो रिपुजनमनोराज्यदुर्दैवसिद्धः ॥ १४ ॥ ततश्च सोमेश्वरदे१८ वनामाधर्माध्वनीतो दूरितानुपास्यः । तस्यानुजन्माजनिभास्कराख्यः कंदर्पदो पहरूपमाप ।। १५ ।। श्रीकांसीश्वरमालवक्षितिपतिश्रीसिद्ध १९ राजादिभिर्भूपालैरिह धर्मबंधुरिति यः संपूजितः श्रद्धया । श्रीमद्भावबृहस्पतिः सजगतीवेद्यां हुताशप्रभः पुत्रैर्वेदसमैश्चतुर्भिरभंबद्वंद्य २० : स्वयंभूरिव ॥ १६॥ देवानां त्रितयं चक्रे त्रिगुणात्मकमेव यः। विदधे वापि सोपानं गात्रोत्सर्गस्य रोषसि ।। १७ ।। अत्रांतरेत्रिजगतीतिलका २१ यमानो देवः स्वयं सतपसां निधिमादिदेश । श्रीसोमनाथ इति तं रजनीविरामे स्वमेषु विश्वेश्वरराशिसंज्ञं ॥ १८ ॥ तात त्वमस्माकमि२२ हावतीर्णस्त्रातुं निजंस्थानकमुग्रतेजाः । अंशस्तदस्मिन्विविपरीतवृत्तानियाहितारः प्रभुणा त्वया ते ॥ १९ ॥ यग्मं ॥ संचिंतयन् वृत्तमिदं नि२३ शायां प्रातः पुनस्तत् पतिनार्थितः सन् । उद्धर्तुमिच्छन्नमृतांशुसंस्थामार्योबभूवाथ सहस्ररश्मिः ॥ २० ॥ ज्योत्स्नाकलावानिव चंद्रमौलिः २४ शक्तिं त्रयीमर्क इवोरुतेजाः । अनन्यरूपप्रतिमानमूर्तिः प्रतापदेर्वी दयीतामुवाह ॥ २१ ॥ संक्रंदनाद्धसिनभाजि तस्मिन् याते दिवं १ वाय। काशीश्वर. २ वाया रभववं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy