SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ बद २ जो अथवा प्रशान्तरागनां वे दानपत्रो २६ नि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि [ । ] निर्भुक्तमास्यप्रतिमानि तानि - को नाम साधुः पुनराददीत ॥ स्वदे २७ चां परदतां वा यत्नाद्रक्ष युधिष्ठिर । महीं महिमतां श्रेष्ठ दानाच्छ्रेयोनुपालनमिति' [ ॥] दानपत्र नं. १ संवत्सरशतत्रये २८ द्वि[ न ]वत्यधिके वैशाख शुद्धपश्च- २७ दश्यां स्वमुखाज्ञयालिखितमिदं सन्धिविग्रह करणाधिकृतरेवेण २. वैशाख शु २९ सं ३०० ९० २ वैशाख शु | २८ सं ३०० ९० १० ५ दिनकरचरणार्श्वनरतस्य १० ५ दिनकरचरणार्थनर तस्य श्रीवीतरागसूनोः स्वहस्तोयं श्रीप्रशा २९ न्तरागस्य ॥ श्रीवीतरागसूनोः स्वहस्तोयं श्रीप्रशान्तरागस्य [ ॥ ] दानपत्र नं. २ संवत्सरशतत्रये द्विनवत्यधिके वैशाखपोर्णमास्यां भोगिकपालककर्कदूतकं लिखितं सान्धिविग्रहिकरेवेण स्वमुखाज्ञयेति १ नं. २ लया पं. २४ यशस्कराणिया पूरी थाय छे-नं.२ लभां निर्भुक्त छे. पं. २५ बनाई थी पूरी थाय छे. नं. २ भ महिं छे.- वां Shree Sudharmaswami Gyanbhandar-Umara, Surat २३ ૨ નં. ૨ જામાં महीमतां नं. २ लभां पाकनं ॥ इति ७. www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy