________________
गुजरातमा पेतिहासिक लेख
पतरू वीजु १५ भूमिच्छिद्रम्मायेनाचाटभटप्रावश्यमाचन्द्राणिवक्षितिस्थितिसमकालीनं' १६ पुत्रपौत्रान्वयभोग्यं दाशपुरविनिर्गतक्षीरसरग्रामवास्तव्यभरद्वाजसगोत्रवाजिस१७ नेयमाध्यन्दिनसब्रह्मचारित्रामणसूर्याय बलिचरुवैश्वदेवामिहोत्रपञ्चमहायज्ञादिविक्र१८ योत्सर्पणायं मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धयेद्य वैशाखशुद्धपञ्चदश्यामुद
कातिसम्र्गेणा१९ तिसृष्टं यतोस्यास्मद्वंश्यैरन्यैवागामिभोगपतिमिः प्रबलपवनप्ररितोदधिजलतरक
चवलं. २० जीवलोकमभावानुगतानसारान्विभावान्दीर्घकालस्थेयसश्च गुणानाकलय्य सामा.
न्यभोगप्र२१ दानफलेप्सुभिः शशिकररुचिरं यशस्विराय चिचीषुभिरयमस्मदायोनुमन्तव्यः पाल.
यितव्यश्च । २२ यो वाज्ञानतिमिरपटलावृतमतिशच्छिन्द्यादाच्छिचमानकं वानुमोदेत स पञ्चभिर्म
हापातकैः संयुक्तः २३ स्यादित्युक्तञ्च भगवता वेदव्यासेन व्यासेन । षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति
भूमिदः [1] आच्छेत्ता चानुमें२५ न्ता च तान्येव नरके वसेत् ॥ वन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः [1]
कृष्णाहयो हि जायन्ते भमिदाय हैर२५ न्ति ये॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः [1] यस्य यस्य यदा भूमि
स्तस्य तस्य तदा फलं ॥ यानीह ताद
१नपत्र.२ मा ५.१३ स्थितिस था पूरीमा छ. २ वांया दशपुर नं.२ Mirl प्राम १५ ही हवामान्या छ भने नेमावास्तव्य नेमले निवासि यि ..२ मां ५. १४ गते ५३१ भखान था या छ. वांया वाजसनेय. ३ नं.२ मां बलीचरु. नं. २ मा ५. १५ वैश्वेदे , , होत्रहवनपश्च. ४ नं. २ मा ५. १६ वृद्धये थी घरी यायले
, य नया भने वैशाखपौर्णमास्यामु. छ. ५ , १७ भोगपति थी ५री थाय छे. पाय प्रेरितो मन तरंग नं. २ नी साथ. .
, १८ सारान्वीभवा थी पूरी पाय छे. ७ नं.२ ५. १८ रुचिरं था पूरी यायचे. ८
, २० पटला था पूरी था . वानमोदेत मीरात
, पातकै वांयाभांस्खुकस्सा ५. २१ त्युक्त था पूरी याय छे. ,, श्यासेन भने भूमदः छ. , २२ आच्छेत्ता थापरीयाय . १०
ब (विन्ध्याटवीठिक्त्यादि नया राजभिस्स छ नं. २ मा ५.२३ यस्य यस्य था परी ५५ 8. वांया यानीहः दत्तानि न: २
Shree Sudharmaswami Gyanbhandar-Umara. Surat
www.umaragyanbhandar.com