SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ क्षेत्र । दद्द २ जो अथवा प्रशान्तरागनां बे दानपत्रो दानपत्र नं. १ अने नं. २ नुं अक्षरान्तरे पतरूं पहेलु १ ओं स्वस्ति नान्दीपुरात्सनलघनपटलनिर्गतरजनिकरकरावनोधितकुमुदधवलयशः२ प्रातानास्थगितनभोमण्डलोनेकसमरसंकटप्रमुखागतनिहतशत्रुसामन्तकुलवधूप्रभा३ तसमयरुदितच्छलोद्गीयमानविमलनिस्त्रिशप्रतापो देवद्विजातिगुरुचरणकमलप्रों४ मोघृष्टवज्रमणिकोटिरुचिरदीधितिविराजितमकुटोद्भासितशिराः दीनानाथातुराभ्यां ५ गतार्थिजनाक्लिष्टपरिपूरितविभवमनोरथोपचीयमानत्रिविष्टपैकसहायधर्मसे६ चयः प्रणयपरिकुपितमानिवीजनप्रणामपूर्वमधुरवचनोपपादितप्रसादप्रकाशी७ कृतविदग्धनागरकस्वभावो विमलगुणकिरणपंजराक्षिप्तबहलकलितिमिरनिचर्यः ८ समधिगतपञ्चमहाशब्दश्रीदद्दxकुशली सर्वानेव राजसामन्तभोगिकविषयपतिराष्ट्र ९ ग्राममहत्तराधिकारिकादीन्समनुवर्ण्य बोधयत्यस्तु वो विदितमस्माभिः सङ्गमखेटकवि दानपत्र नं. १ दानपत्र नं. २ १० यान्तर्गतसुवर्णारपल्लियामे पूर्वसी- __ यान्तर्गतक्षीरसरग्रामोपरदक्षिणसी नि । तद्विषयमानेन व्रीहिपिटकवापं बृह १० न्मानेन ब्रीहिदशप्रस्थवापं क्षेत्रं ११ [य]स्याघाटनानि पूर्वतः क्षीरस यस्य पूर्वतस्सन्धौ अङ्कोल्लवृक्षः उत्तरग्रामसीमासन्धिः उत्तरतः कुक्कुटव लिकाग्रामसीमासन्धिः रतः शाकवृक्षः १२ अपरतः ब्रह्मदेयक्षेत्रं वटवृक्षो । ११ वटवृक्षश्च ॥ अपरतः खदिरबदतलाइका च । दक्षिणतः सुवर्णा- | रिव्रिक्षौ" । दाक्षिणतः शलेली । रपल्लिग्रामगामी पंन्थीः १३ अटवीपाटकग्रामसन्धिश्च । एवमेत- ! भूतवटश्चेवमेतच्चतुचतुरापाटनविशुद्धं क्षेत्रं सोद्रङ्ग । १२ राघाटनावशुद्ध सशावर साद्र १४ सोपरिकरं सर्वादानसंग्राह्यं सर्वदित्यविष्टिप्रातिभेदिकापरिहीणं" ૧ છે. હુશ તરફથી મળેલ શાહિની છાપ ઉપરથી. ૨ ચિહ્નરૂપે દર્શાવેલ છે. તે દાનપત્ર નં. ૨ માં पति १ श्री स्थगि' थी ५री याय छ-नं. २ मा सङ्कट छ. ४ दानपत्र न. २ मा पनि २ नंत ' च्छली' था याय छे. 3 , मणिका(को)यी याय छे. ना मुकुटो पाया. ४ 'पूरित ' था पूरी थाय छे. ५ 'मानिनी' था पूरीया छ. न। अंत विमल' था यायचे. नं. २Mi'पचारा'. ७ नमत 'कुशली' था याय छे. १०हनपत्र नं.२ मां 'राधिकाधिकादी'-नं.२ मा तिनात समनुदर्शयत्यस्तु थी या . 11 पांया प्रामेपरदक्षिणसीनि. १२ मा अन्६२र्नु विराम थिझ विसर्गसागले. १७वांया वटवृक्षः १४ वाया वृक्षौ. १५ वांया पन्थाः १६वांया शल्मलो. १७ानपत्र नं.२ मा ५.१२ विष्टिप्राथा५री . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy