SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ६३ प्रभासपाटणमां भद्रकाळीना मंदिरमा राजा कुमारपालना समयनो शिलालेख २८ २१ उद्धृत्य वृत्तयो येन सबाह्याभ्यंतरस्थिताः चातुर्जातकलोकेभ्यः संप्रदत्ता यशो र्थिना २२ स्वमर्यादां विनिर्माय स्थानकोद्धा २९ रहेतवे पंचोचरां पंचशतीमार्याणां योभ्यपूजयत् २३ देवस्य दक्षिणे भागे उत्तर स्यां तथा दिशि विधाय विषमं दुर्ग प्रावर्द्धयत यः पुरं २४ गौ ३० र्या भीमेश्वरस्याथ तथा देवकपर्दिनः सिद्धेश्वरादिदेवानां यो हेमकलशान् दधौ २५ नृपशालां च यश्चक्रे सरस्वत्याश्च कूपिकां महानसस्य ३१ शुद्धयर्थ सुस्नापनजलाय च २६ कपर्दिनः पुरोभागे सुस्तंभा पट्टशालिका रौप्य प्रणालं देवस्य मण्डुकासनमेवच २७ पापमोचनदेवस्य प्रासादं जी ३२ मृद्धृतं तत्र त्रीन् पुरुषांश्चक्रे नद्यां सोपानमेव च २८ युग्मं येना क्रियंत बहुशो ब्राह्मणानां महागृहाः विष्णुपूजनवृत्तीनां यः प्रोद्धारमचीकरत् २९ ३३ नवीननगरस्यांतः सोमनाथस्य चाध्वनि निर्मिते वापिके द्वे च तत्रैवापरचंडिका ३० गंडेनाकृतवापिकेयममला स्फारप्रमाणामृतप्रख्या स्वादुजला ३४ सहेलविलसद्युत्कारकोलाहलैः भ्राम्यद्भरितरारघट्टधटिका मुक्तांबुधाराशतैर्या पीतं घट योनिनापि हसतीवांभोनिषि लक्ष्यते ३१ शशि ३५ भूषणदेवस्य चंडिकां सन्निधिस्थितां यो नवीनां पुनश्चक्रे स्वश्रेयोराशिलिप्सया ३२ सूर्याचंद्रमसोमंहे प्रतिपदं येनाश्रिताः साधवः सर्वज्ञा प ३६ रिपूजिताद्विजवरादानैः समस्तैरपि तद्वत्पंचसु पर्वसु क्षितितलख्यातैश्च दानकमैन क्ष्मा परितोषिता गुणनिधिः क(स्तत्समोन्यः पुमान् ३३) ३७ भक्तिः स्मरविषि रतिः परमात्मदृष्टौ श्रद्धा श्रुतौ व्यसनिता च परोपकारे शांती मतिः सुचरितेषु कृतिश्च यस्य विश्वंभरेऽपि च नुतिः सुतरां सुखाय ३४ . ३८ एतस्याभवादिंदुसुदरमुखी पत्नी प्रसिद्धान्वया गौरीवत्रिपुरद्विषो विजयिनी लक्ष्मीर्मुरा रेरिव श्रीगंगेव सरस्वतीव यमुने वेदाप्रकीर्त्या गिरा कात्या ३९ सोढलसंभवाभूवि महादेवीति या विश्रुता ३५ लावण्यं नवचंपकोद्गतिरथो बाहुः शिरीषावली दृष्टिः क्रौंच... ४. नहासः कुंदममंदरोधकुसुमान्युच्चा कपोलस्थली यस्या मन्मथाशल्पिना विरचितं सर्वर्तुलक्ष्म्या वपुः ३६ .... ४१ सिद्धाश्चत्वारस्ते दशरथसमेनास्य पुत्रोपमानाः आद्यस्तेषामभवदपरादित्यनामा ततोभद्रनादि त्य... .... .... (अ) २.६९ Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy