SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १८ गुजरातना ऐतिहासिक लेख १. राज्यमनारत विदधति श्रीवीरसिंहासने श्रीमद्वीरकुमारपालनृपतौ त्रैलोक्यकल्पद्रुमे गंडो भाववृहस्पतिः स्मररिपोरुद्वीक्ष्य १५ देवालयं जीर्ण भूपतिमाह देवसदनं प्रोद्धर्तुमेतद्वचः ११ आदेशात् स्मरशासनस्य मुबृहत्पासादनिष्पादकं चातुर्जातकसंमतं स्थिर १६ घियं गार्गेयवंशोद्भवं श्रीमद्भावबृहस्पति नरपतिः सर्वेशगंडेश्वरं चके तं च सुगो. त्रमण्डलतया ख्यातं धरित्रीतले १२ दत्वालंकरणं क १७ रेण तु गले व्यालंब्य मुक्त्या प्रणम्याप्रतः उत्सार्यात्ममहत्तमं निजतमामुच्छिद्य मुद्रामदात् स्थानं भव्य १८ पुराणपद्धतियुतं निस्तन्त्रभक्तव्ययं १३ प्रासाद यदकारयत् स्मररिपोः कैलास . शैलोपमं भूपालस्तदतीव हर्षमगमत् प्रोवाच चेदं वचः श्री. १९ मद्डमहामतिं प्रति मया गंडत्वमेतत्तव प्रत्त संप्रतिपुत्रपौत्रसहितायाचंद्रतारारुणं १४ सौवर्ण सोमराजो रजतमयभथो रावणोदार २० वीर्यः कृष्मश्रीभीमदेवो रुचिरतरमहामावभी रत्नकूटं तं कालाजीर्णमेष क्षितिप तितिलको मेरुसंज्ञं चकार प्रासादं सप्रभावः सकल २१ गुणनिधेगैंडसर्वेश्वरस्य १५ पश्चाद्गुर्जरमंण्डलक्षितिभूजासंतोषहृष्टात्मना दत्तो ब्रह्म पुरीति नामविदितो ग्रामः सवृक्षोदकः कृत्वा २२ पुटता(म्र ) शासनविधिं श्रीमण्डलीसन्निधौ त्वत्पुत्रैस्तदनुव्रतैः स्वकुलजैः संभूज्यता स्वेछया १६ उद्धृत्य स्थानकं यस्मात्कृतं सोमव्यवस्थयाब्रहस्प २३ तिसमो गण्डो नाभून्न भविता परः १७ बहुकुमतिजगंडैद्रव्यलोभाभिभूतैर्नृपकुस चिवद्वंदै शितं स्थानमेतत् सपदि तु गुरुगंडेनोद्धृतं दंत २४ कोटीस्थितधरणिवराहस्पर्द्धया लीलयैव १८ के के नैव विडंबिता नरपतेरणे विपक्ष __ बजाः केषां नैव मुखं कृतं सुमलिनं केषां न दो हृतः २५ केषां नापहृतं पदं हतया दत्वा पदं मस्तके के वानेन विरोधिनो न बलिना मिक्षावतं ग्राहिताः १९ सुस्थामभिर्वहिरिदं बहुभिर्यदीयैर्गादं गुणै २६ नियमितं यदि नाभविष्यत् ननं तदंतरखिलं सुभृतं यशोभिर्बमांडभाण्डकमणु स्फुट मस्फटिष्यत् २० यपेक्षणवांछया शतमखो धते सहस्र २७ दशा यनिसीमगुणस्तुतौ कृतषियो धातुश्चतुर्वक्रता यन्माहाल्यभराञ्चलेति वसुधा. गोवाचकैः कनन्तिा यस्मर्तिन भुवि प्रयास्यति ततो नूनं विनवा ". Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy