SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ४२ (न्यः ) सोमेश्वर इति कृती भास्करश्वापरोभूदेते रामादिभिरूपमिता सत्यसौभात्र युक्ताः नि.... .... ४३ द्रवविनिहिताबाहवः श्रीमुरारेः ३८ धन्या सा जननी नूनं स पिता विश्वशेखरं यावज्जी... ... ४४ दलोपरि लुठत्पानीयबिंदूपमा लक्ष्मीः संभृतवाजिचामरगजाविद्युद्विलासस्य आ... ४५ येन गुणिना कीर्तिः परं संचिता ४० सत्वेनाद्य शिबिदधीचिरथवा तीव्राज्ञया रा ( वण)... ... ४६ युधिष्ठिरः क्षितिपतिः किं वा बहु ब्रूमहे इत्येतेऽभिधया बृहस्पतितया सर्वेपि.... ४७ कुमारपालस्य भागिनेयो महाबलः ४२ प्रेमल्लदेव्यास्तनयो भोजः .... .... श्रीसोम ४८ नाथपूजां यच्छशांकग्रहणक्षणे कारितो गंडराजेन तेन प्रीतिमगा... .... ४९ यथाक्रम ४५ हिरण्यतटिनीतीरे पापमोचनसन्निधौ गंडत्रि .... ५० ( ददो ) तस्मै माहेश्वरनृपाग्रणीः ४७ शासनीकृत्य ददता ग्राम ५१ ( वंशप्र ) भवैः पुत्रपौत्रकैः भोक्तव्यं प्रमदाभिश्च यावच्चंद्रा .... .... ५२ ( गंडगु) णप्रशस्ति चकार यः शीध्रकविः सुकाव्यैः ५०.... ५३ (५१) लक्ष्मीघरसुतेनेयं लिखिता रुद्रसुरिणा ... .... ५४ बलभीसंवत ८५० आषा .... .... .... .... ... Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy