SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ दह २ जानां कावीनां ताम्रपत्रो १७ कमलनिवहः कमलनिवहस्येव प्रबोधो महाविषधरस्येवमणिम्मणोरिव स्वच्छतार भावो महोदषेरिवामृतकलशोमृतक१८ लशस्येवामरणदायित्वप्रशा[ भा ]वः करिण इव मदः प्रमचा[ दा जनस्येव वि लासी विभवस्येव सत्पात्रविनियोगो धर्म१९ स्येव क्रतुः क्रतोरिव स्वदक्षिणाकालः प्रेम्ण इव सद्भावः शशिनइवामलकला समूहो नियसमलङ्कारभूतः सकल२० निशाकराभिरूपवदनः शक्लो वदान्यः प्रबलरिपुबलानीकसमरसमवाप्तविजयश्रीः श्री वीतरागापरनामाश्रीजर[य]भ२१ द[2] [[ ]कलिप्रतिपक्षमयाच्छरणार्थिन इव यमाश्रितः सविनया गुणाः[1]. स्फुरितदि[ विमलकीर्ति सौदामणि[नि ना येन सकलजी. २२ वलोकानन्दकारिणा कालवलाहकेनेवावन्ध्यफलं गर्जता प्रणयिनामपही[ नी] तास्तृष्णासन्तापदोषाः[। यश्च गू[शू रोपि सतत२३ मयशोभीरुरपगत तृष्णोपि गुणार्जनाविच्छिन्नतर्षः सर्वप्रदानशीलोपि परयुवति. हृदयदानपराङ्मुखः पटुरपि प. २४ रपरिवादानि[ भि ]धान जडधीः[। यस्य चन विरोधि रूप[-] शीलस्य यौवनं सद्वृत्तस्य दि[ वि भवः प्रदानस्य तृ[त्रि ]वर्गसेवापरस्परा२५ पीडनस्य प्रभुत्वं क्षान्तेः कलिकालोगुणानामिति[॥] तस्य सूनुः सजलघनपटल. निर्मातरजनिकरकरावबोधि २६ तकुमुदधवलयशः प्रतानास्थगित नभोमण्डलो नेकसमरसकटप्रमुखागतनिहत. शत्रुसामन्त२७ कुलवधूप्रभातसमयरुदितच्छलोद्गीयमानविमलनिस्त्रिंशप्रतापो देव द्विजातिगुरु पतरूं बीजुं २८ चरणकमलप्रणामोद्धृष्टवज्रमाण-[ कोटिरुचिर ]-दीधितिविराजितमुकुटोग्रासित [f]शरा२९ दि[ दी ]नानाथातुराभ्यागतात्थिजनाक्लिष्टप[ रिपूरित वि[ भव ]मनोरथोपवि [ची ]यमानत्रिविष्टपैकस३० हायधर्मसञ्चयः प्रणयपरिकुपितमानिनि[ नी ] [ जनप्रणा ]मपूर्वमधुरवचनोपपा दितप्रसादप्रकाशी३१ कृतविदग्धनागरकस्वभावो विमलगुणकिरणपञ्जर[ 1 ] [F सप्तबहलकति मिरनिचयस्समधिगतपञ्च३२ महाशब्द[ : ] श्रीवहः कुशली सर्वानेव राजसामन्तभोगिकविस[प]यपति राष्ट्रग्राममहत्तराधिकारिकादीन्स३३ मनुबोधपत्यस्तुवो विदितमस्माभि रक[ क्रेश्वरविषयान्तर्गत । शिरिषपदक । पषग्रामस्सोवनः Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy