________________
१५
शुजरातमा ऐतिहासिक लेख
अक्षरान्तर पतरूं पलं
१ ॐ स्वस्ति नान्दीपुरीतो [ । ]विविधविमलगुणरत्नसम्पदुद्भासितसकलदिङ्मुखे परि[ाता ]शेष सपक्षमहामहि [ ही ]भृतिसततम[f]वलङ्घि
२ त [ 1 ]वधौ स्थैर्य गाम्भि[ म्भी ]र्य्यलावण्यवति महासत्वतयातिदुरवगाहेगुर्जर नृपतिवंशमहोदधौ श्रीसहजन्माकृष्णहृदयाहिता
३ स्पदः [ कौ ]स्तुभमणिरिव विमलयशोदीधिति निकरदि [ वि ]निहत कतिमिरनिचयः सत्पक्षो वैनतेय इवाकृष्टशत्र [ त्रु ] नागकुलसंत[]
४ रुत्पचित एव दिनकरचरणकमलप्रणामापनि [ नी ]ताशेषदुरितनिवहस्सामन्तदद्दः [ । ]प्रतिदिनमप [] शक [ - ]येनस्थितमचल
५ गुणनिकर केस रिविराजितवपुषा विनिहतारिगजकुम्भविगलितमुक्ताफलच्छलमकीविमलयशोवितावे[ ने ]रूपानुरू
६ पं सत्वमुद्वहत [ ]केसरिकिशोर केणेवोपरिक्षितिभृतां [। ] याञ्चातिमलिन कलियुगतिमिरचन्द्रम समनुदिवसमन्या[ न्यो ] न्यस्पर्द्धये
७ बाययुः कलासमूहादयो गुणः विक्क[ * ] मानीतमद ति[ विलासालसगतयोरातिगजघटाः प्रमदाश्च[ । ]यस्य चाविरत
८ [ दा ]नादि [ ? ]प्रवाह प्रीणितार्थिमधुककु [ र ]कुलस्य रुचिरकीर्तिवशासहायस्य सततमस्खलितपदं प्रसरतः सद्वंशाहितशोभा
९ गा[ गौरवस्य भद्रमतङ्गस्येव करघाटविनिहतक्षितिभृदुन्नततनूरु [ हस् ]रेवानिर्झरसलिलप्रपातमधुरनिनादस्य
१० भगा[ गो ]द्भवास्समुन्नतपयोधराहितश्रियो दयिता इव मुदे विन्ध्यनगोपत्यरा[ का ]: [ । ]यश्चोपमीयते शशिनि सौम्य [ त्व ] वैमल्यशोभाक
११ लाभिर्भ कलन श्रीनिकेत शोभासमुदयाषः कृतकुलकण्टकतया कमलाकरे न पड़जन्मतया । सत्वोत्साह विक्क [ क्र ]मैर्मृ [ म्मृ ]
१२ गाधिराजेन क्रूराशयतया । लावण्यस्थैर्य्यगाम्भीर्य्यस्थित्यनुपालनतया महोदषौ नब्यालाश्रयतया । सत्कटक प[ स ]
१३ मुन्नतविद्याधरावासतया हिमाद [ च ] लेन खष[ श ]य [ प ]रिवारतया । मस्य च सद्भोगः शेषोरंगस्येव विमलकिरणमणिशताविष्कृत
१४ गौरवस्सकलजगत्सारा[ धा ]रणो । यस्य प्रकाश्यते सत्कुलं शि! शी ] लेन । प्रभुत्वमाज्ञया । शस्त्रमरातिप्रणिपातेन । कोपा [ पो ]निग्रहेण ।
१५ प्रसादः प्रदानैद्धम्र्म्मो देवद्विजातिगुरुजनसपर्य्ययेति [ ॥ ]तस्य सूनुः प्रतप्तरुचिरकनकावदातः कल्पतरुरिवाविरतम
१६ मिरुचितफलप्रदः सततमृतुगणस्येव वसन्तसमयो वसन्तसमयस्येव प्रविक [T]सित निबिड चूततरुवनाभोगः सरस इब
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)