SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १५ शुजरातमा ऐतिहासिक लेख अक्षरान्तर पतरूं पलं १ ॐ स्वस्ति नान्दीपुरीतो [ । ]विविधविमलगुणरत्नसम्पदुद्भासितसकलदिङ्मुखे परि[ाता ]शेष सपक्षमहामहि [ ही ]भृतिसततम[f]वलङ्घि २ त [ 1 ]वधौ स्थैर्य गाम्भि[ म्भी ]र्य्यलावण्यवति महासत्वतयातिदुरवगाहेगुर्जर नृपतिवंशमहोदधौ श्रीसहजन्माकृष्णहृदयाहिता ३ स्पदः [ कौ ]स्तुभमणिरिव विमलयशोदीधिति निकरदि [ वि ]निहत कतिमिरनिचयः सत्पक्षो वैनतेय इवाकृष्टशत्र [ त्रु ] नागकुलसंत[] ४ रुत्पचित एव दिनकरचरणकमलप्रणामापनि [ नी ]ताशेषदुरितनिवहस्सामन्तदद्दः [ । ]प्रतिदिनमप [] शक [ - ]येनस्थितमचल ५ गुणनिकर केस रिविराजितवपुषा विनिहतारिगजकुम्भविगलितमुक्ताफलच्छलमकीविमलयशोवितावे[ ने ]रूपानुरू ६ पं सत्वमुद्वहत [ ]केसरिकिशोर केणेवोपरिक्षितिभृतां [। ] याञ्चातिमलिन कलियुगतिमिरचन्द्रम समनुदिवसमन्या[ न्यो ] न्यस्पर्द्धये ७ बाययुः कलासमूहादयो गुणः विक्क[ * ] मानीतमद ति[ विलासालसगतयोरातिगजघटाः प्रमदाश्च[ । ]यस्य चाविरत ८ [ दा ]नादि [ ? ]प्रवाह प्रीणितार्थिमधुककु [ र ]कुलस्य रुचिरकीर्तिवशासहायस्य सततमस्खलितपदं प्रसरतः सद्वंशाहितशोभा ९ गा[ गौरवस्य भद्रमतङ्गस्येव करघाटविनिहतक्षितिभृदुन्नततनूरु [ हस् ]रेवानिर्झरसलिलप्रपातमधुरनिनादस्य १० भगा[ गो ]द्भवास्समुन्नतपयोधराहितश्रियो दयिता इव मुदे विन्ध्यनगोपत्यरा[ का ]: [ । ]यश्चोपमीयते शशिनि सौम्य [ त्व ] वैमल्यशोभाक ११ लाभिर्भ कलन श्रीनिकेत शोभासमुदयाषः कृतकुलकण्टकतया कमलाकरे न पड़जन्मतया । सत्वोत्साह विक्क [ क्र ]मैर्मृ [ म्मृ ] १२ गाधिराजेन क्रूराशयतया । लावण्यस्थैर्य्यगाम्भीर्य्यस्थित्यनुपालनतया महोदषौ नब्यालाश्रयतया । सत्कटक प[ स ] १३ मुन्नतविद्याधरावासतया हिमाद [ च ] लेन खष[ श ]य [ प ]रिवारतया । मस्य च सद्भोगः शेषोरंगस्येव विमलकिरणमणिशताविष्कृत १४ गौरवस्सकलजगत्सारा[ धा ]रणो । यस्य प्रकाश्यते सत्कुलं शि! शी ] लेन । प्रभुत्वमाज्ञया । शस्त्रमरातिप्रणिपातेन । कोपा [ पो ]निग्रहेण । १५ प्रसादः प्रदानैद्धम्र्म्मो देवद्विजातिगुरुजनसपर्य्ययेति [ ॥ ]तस्य सूनुः प्रतप्तरुचिरकनकावदातः कल्पतरुरिवाविरतम १६ मिरुचितफलप्रदः सततमृतुगणस्येव वसन्तसमयो वसन्तसमयस्येव प्रविक [T]सित निबिड चूततरुवनाभोगः सरस इब Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy