________________
गुजरातना ऐतिहासिक लेख ३४ सोपरिकरः सर्वादानसंग्राह्य[ : ]सर्वदित्यविष्टिप्रातिभेदिक परिहि[ ही णो भूमि
च्छिद्रन्यायेनाचाटभटप्रा३५ वेश्य आचन्द्रार्णद[ व ]क्षितिस्थितिसमकालीनः पुत्रपौत्रान्वयभोग्यो जम्बूस
रोवास्तव्य भरद्वाजस३६ गोत्रकण्वसब्रह्मचारि ब्राह्मणादित्यरवि । तथा तापिशु[ शू ]र । इन्द्रशूर । ईश्वर ।
तथावत्ससगोत्र भट् [ट् * ]यि[य]. ध्यापक । गोपादित्य । वाड । विशाख । अमिशर्म । भट्टिगण । द्रोण । माफ
[ठ ]रसगोत्रविशाख । धर । नन्दि । ३८ राम । दौण्डगी[ळी ] [य ]सगोत्रतापिशर्म द्वितापिशर्म[ शर्म ] । द्रोण । भट्टि
पितृशर्म । भागिस्वामि । दत्तस्वामि । लाम३९ ण्यसगोत्रधर । दामघर । ईश्वर । कोण्डिन्यसगोत्र बाव । घोष । शैल । काश्य
पसगोत्र भट्टिदामि[ म ] । वा [ व ? ]त्र[1]४० हारीतसगोत्रधर्मधर । धौम्र[ ]यन[ ण ]सगोत्रकाध्यापक । आवुक । इन्द्र
शूरादि ब्राह्मणेभ्यश्चतुस्त्रिंशद्भयो। ४१ बलिचरुवैश्वदेवामिहोत्रपञ्चमहायज्ञादिक्कि[ कि योत्सर्पणार्थ माशा[ ता ]पि
बोरात्मनश्चपुण्ययशोशि[ भि वृद्धये कार्ति५२ क्यामुदका तिसर्गेणातिसृष्टो । ] यतोस्मद्वंश्यैरन्यागामिभोगपतिभिः प्रबलपवन
प्रेरितोदधिजलतरंग४३ चञ्चलं जि[ जी ]वलोकमभावानुगतानसाराविन[भ]वान् दीर्घकालस्थेयसश्च
गुणानाकलय्य सामान्यभोगभू४४ प्रदानफलेप्सुभिः शशिकररुचिरं यशश्चिराय चिचीषुभिरयमस्मदासो[ यो ]नुमन्त
व्यः पालयितन्यश्च । यो वाज्ञा१५ नतिमिरपटलावृतमतिराच्छिन्द्यादाच्छिद्यमानकं वानुमोदेत सपञ्चभिर्महापातकै
स्संयुक्तस्यादित्युक्तं च भग१६ वता वेदव्यासेन व्यासेन ॥ षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठ [त ] भूमिदः आच्छे
'ता चानुमन्ताच तान्येव नरके वसेत् [1] १७ विन्ध्याटवीवतोयासु शुष्ककोटरवासिनः कृष्णाहयोहि जायन्त[-] [म ]
द[1]यं हरन्ति ये ॥ बहुभिर्वसुधा मुक्ता राजभिस्स१८ गरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं । यानि[ नी ]ह द[ २ ]
नि पुरा नरेन्द्रीनानि धर्म[ ]र्थयशस्कराणि । निर्युक्त - ४९ माश्यप्रतिमानि तानि को नाम साधुः . पुनराददि[ दी ]त ॥ इति[ ॥ ]संवत्सर ।
शतत्रये पञ्चाशि[शी ] [ 1 ]के कार्तिकपौर्णमास्या ५. लिखितं सन्धी[न्धि विग्रहाधिकरणाधिक्रि[क]तरे[व]णस्वमुखाज्ञयेति[]
सं ३०० ८० ५ कार्तिक भु[सु]१० ५ [। दिनकरचरणा-.... ५१ बनरतस्य श्रीवीतरागसू[नो ]: स[स्व] [हस्तोयं ] प्रशान्तरागस्य ।।
Shree Sudharmaswami Gyanbhandar-Umara. Surat
www.umaragyanbhandar.com