________________
कुमारपालना राज्यनी षडमगरप्रशस्ति २५ .. ... ... वी नष्टोदीच्यनराधिपोजितसितछत्रैः प्रसूनोज्वलः । छिन्न
प्राच्यनरेंद्रमालिकमले प्रौष्यफलद्योतित छाया दूरमवर्द्धयन्निज.... .... कुले यस्य प्रतापद्रुमः ॥ १७ [m]' आचारः किल तस्य रक्षणविधिविनेशनि शितप्रत्यूहस्य फलावलोकिशकुनज्ञानस्य मं[ त्रान्व ]यः । .... .... .... देवीमंडलखंडिताखिलरिपोर्युद्धं विनोदात्सवः । श्रीसोमेश्वरदत्तराज्यविभवस्याडंबरं वाहिनी ॥१८ [I] राज्ञानेन च भुज्य-~~ ... .... .... .... भगा विश्वंभरा विस्फूरद्रलयोतितवारिराशिरशनां
शीताद्रिविध्यस्तनीं । एता भूषयदस्थिकुंडलमिव श्रुत्याश्रयं ष्टता विभ्रा[ णा ] » २९ .... .... गराह्वयं द्विजमहास्थानं सुवर्णोदयं ॥ १९ [॥ ] आवमादि
ऋषिप्रवर्तितमहायज्ञकमोभितैयूंपैर्दतकरावलंबनतया पादव्यपेक्षाच्युतः । धर्मोत्रैव चतुर्युगेपि कलिनानंदः परिस्पंदते तेनानंदपुरेति यस्य विबुधैर्नामांतरं निर्मि
तं ॥ २० [॥] आश्रातद्विजवर्गवेदतुमुलैर्बाषिर्यमारापि३१ ... ... ... ... तः शश्वद्धोमहुताशधूमपटलैरांध्यव्यथां लंमितः ।
नानादेवनिकेतनध्वजशिसाघातैश्च खंजीकृतो यस्मिन्नद्य कलि स्वकालविहितोत्सा... ... ... ... ... ... हापि नोत्सर्पति ॥ २१ [॥] सर्पद्विपवधूजनस्य विविधालंकाररलांशुभिः स्मेराः संततगीतमंगलरवैर्वाचालतां
प्रापिताः । अस्तांतोत्सवलक्ष्यमाण३३ ... ... ... ... विभात्कर्षप्रकाशस्थितौ मार्गा एव वदंति यत्र नृपतेः
सौराज्यसंपद्गुणं ।। २२ [1] अस्मिन्नाकराक्षमापद्विजजनस्त्राणं करोत्यध्वरै
रक्षां शांतिकपौष्टिकै वितनुते ३४ ... ... ... ... भूपस्य राष्ट्रस्य च । मा भूत्तस्य तथापि, तीव्रतपसो
बाधेति भक्तया नृपो । वा विप्रपुराभिरक्ष[ण]कृत निर्मापयामास सः २३ [॥]
अस्मिन्वप्रगुणेन तोय३५ ... ... ... निलयाः प्रीणंति लोकं जलैः कामं क्षेत्रभुवोपि वप्रकलिता
स्तन्वंति धान्यश्रियं । एवं चेतसि संप्रधाय सकलप्रमोपकारेछया । चके वप्र
विभूषितं
१ प्रथम अवा५ मां से ५६ वधारानुहोय महेपाय. पायो पोजिजात; मौलिकमलैः ष्यत् अथवा शुष्यत् ; द्योतितच्छायां. २ वाय। विधिर्वि, ज्ञानं तु; विनोदोस्सवः 3 पांया भुज्यमानसुभगा; रशना; स्तनी; एषा; तिष्ठति; नगराह्वयं. ४ पायो कलिता. ५ वाया अश्रान्त; आरोपितः; शिखाघातैश्च; कलि:; त्साहोपि वाय विभवोस्कर्ष, ७ पाया अस्मिन्नागर वंशजद्विज, पौष्टिकेवि वत्रं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com