SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ४२ गुजरातमा ऐतिहासिक लेख १३ ... ... ... ...र नृपति [B] श्रीमीमदेवो नृपः । धारापंचकसाधनकचतुरै स्तद्वाजिभिः साविता । क्षिप्रं मालवचक्रवर्तिनगरी धारेति को विस्मयः ९[1] त१४ स्माद्भूमिपतिर्बभूव वसुधाकर्णावतंसस्फुरत्कीर्वप्रीणितविश्वकर्णविवरः श्रीकर्णदेवा हयः । येन ज्याप्रथितस्वनं च्युतशरं धर्म पुर१५ ... ... ... ... ... स्कुर्वता न्यायज्ञेन न केवलं रिपुगणः कालोपि विद्ध [ : ] कलिः ॥१० [1]' दृप्यन्मालवभूपबंधनविषित्रस्ताखिलक्ष्मापति. भक्तयात्कृष्टवितीर्णदर्शनशिव १६ ... ... ... ... [ मू ]त्तप[ भ ]वोदयः । सद्य सिद्धरसानृणीकृतजग द्गीतापमानस्थितिज्ञे श्रीजयसिंहदेवनृपतिः सिद्धाधिरजिस्ततः ॥ ११ [1] वश्या वेश्म रसा... ... ... तलं च विलसद्भोगि [ त्वचं प्राविशन् ] । - [सं ] भोक्तुम-Tv-~-क्षत्राणि रक्षांसि च ॥ यः क्षोणधिरयागिनी च सुमहाभोगां सिषेवे चिरं हेलासिद्धरसाः स [दा ] क्षितिभुज-- - - - -रे १२ [0]- - तीतवितीर्ण दाननिवहैः संपन्नपुण्योच्चयः । क्रीडाक्रांतदिगंतराल१९ ... .... ... [ सकल ] - - - - - -[1] - - - - - - - - - - - - - - - - [॥ १३ ॥]--- ... ... कुलभूप - - - - - - - विलंब - - क्रीडाकोड इवोहधार वसुधां देवाधिदेवाज्ञया । देवः [सोथ ]कुमारपालनृपतिः श्रीराज्यचूडाम... ... ... ... ... ... ... णि -- र्गादवतीर्णवान् हरिरिति ज्ञातः प्रभावाजनैः ॥ १४ [॥ ] अर्णोराजनराधिराजहृद[ ये क्षि[ प्वै] कबाणव्रजाश्चयोतल्लोहिततर्प२२ णादमदयचंडी भुजस्थायिनी । द्वारालंबितमालवेश्वरशिरः पद्मेन यश्चाहरल्लीला पंकजसंग्रहव्यसनिनी चौलुक्यराजान्वयः ॥ १५ [1] २३ शुद्धाचारनवावतारसरणिः संधर्मकर्मक्रमप्रादुर्भावविशारदो नयपथप्रस्थानसार्था धिपः । यः संप्रत्यवतारयन् कृ. २४ ... ... ... तयुगं योगं - • लंघयन् [ मन्ये संहरति स्म भू[ मि ] वलयं कालव्यवस्थामपि ॥ १६ [॥ ] प्रत्यू- - - खंडितांगुलिद[ लै]: पर्युलस [त्पल्ल ]. १ पांया वसुधाकर्णावतंसः २ वांय शिवो मूर्तः सद्यःः जगद्रीतोपमान; नृपतिः: सिद्धाधिराजस्ततः समां મૂકેલા અક્ષરે બહુ સ્પષ્ટ નથી. ૩ લો. ૧૨ અને ૧૩ની સ્થિતિ ઘણી ખરાબ હોવાથી એમાં સુધારાવધારા सूयवानुए योग भारत। नया. ४ व्याथा पहना १३मातसमे भक्षरे। हाय यः स्व.हे . ५ वांया वजं; चंडी. सभा नसावा मोरे। त यास नथी. ५ वांया सद्धर्म; कलेलंघयन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy