SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ "गुजरातना ऐतिहासिक लेख ३६ ... ... ... पुरमिदं चौलक्यचूडामणिः ॥ २४ [॥ ] पादाक्रांतरसा तलो गिरिरिव श्लाघ्यो महाभोगतः शृंगारीव तरंगिणीपतिरिव स्फारोदयद्वारभूः । ३७ स्सर्पकपिशीर्षको जय इव न्यादनाथद्विषां नारीवर्ग रावेष्टकांत[रु चिरः सालोयमालोक्यते ॥ २५ [1] भोगाभोगमनोहरःपणशतैरुत्तुंग३८ ... ... ... ... ... गतां धारयन् यातः कुंडलितां च यज्ञपुरुष स्याज्ञावशेनागतः । रत्नस्वर्णमहानिषिं पुरमिव त्रातुं स शेषस्थितः प्राकारः सुधया सितोप३९ ... ... ... लशिराः संलक्ष्यते वृत्वान् ॥ २६ [॥ ] काम कामस मृद्धिपूरकरमारामाभिरामाः सदा । स्वच्छंदस्वपततत्परैद्विजकुलैरत्यंतबाचालिताः । उत्सर्पगुणशालिवप्रवलयप्रीतैः प्रसन्ना जनैः । रत्रांताश्च बहिश्च संप्रति भुवः शोभा द्भुतं बिमतिः ॥ २७ [1] लक्ष्मीकुलं क्षोणिभुजो दधानः प्रौ४१ ... ... ... ढोदयाधिष्टितविग्रहोयं । विभ्राजते नागरकाम्यवृष्टि वप्रश्व चौलुक्यनराधिपश्च ॥ २८ [1] यावत्पृथ्वी पृथविरचिताशेषभूभृन्निवेशा । ४२ यावत्कीर्तिः सगरनृपतेर्विद्यते सागरोयं । तावन्नंद्याद्विजवरमहास्थानरक्षानिदान श्रीचौलुक्यक्षितिपतियशः कीर्चनं वप्र एष ॥ .४३ ... ... ... ... ... ॥ २९ ॥] एकाहनि [ष्प ] नमहाप्र-धः श्रीसिद्धराजप्रतिपन्नबंधुः । श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेताम करोत्सशस्तां ॥ ३० [॥] ४४ संवत १२०८ वर्षे आश्विन शुदि [ प ] गुरौ लिखितं नागरब्रामणपंडितवाल णेन ॥' चौलुक्य[ नाम्ना घधिपेन कारिता प्रतोलिका या४५ ... ... ... ... [र्जु ]न [बा ]रिकोपनत् । पुनर्नवीना लतफहा त-वेगमिर्जाने ~ - नेन नृपेण कारिता ।। १ [1] चैत्रमासे शुभ्रे पक्षे प्रति पद्गुरुवासरे । नंदाष्टनृपे ४६ ... १६८९ वर्षे प्रशस्तिलिखिता पुनः ॥ २ [1]" नागरब्रापणजोशीवेणी सुतन विष्णुजीकेन लिखिता प्रशस्ति ॥" शुभं भवतु ॥ छ । १ वांया संप्रषाय सकलं. २ वांया इवेष्टकातरुचिरः वाया फणशतैरुतुंगतां पुरमिदं; शेषः, वृत्तवान् ४ पाया स्वच्छंदः स्वन या स्वर; अत्रांतश्व बहिश्च; बिभ्रति. ५ 0-40 वांयाधिष्ठित; वृष्टिनप्रश्च मन्दाकान्ता पाया निदान; एषः ७. पन्नात. वांया महाप्रबन्धः पाया संवत्. असमानावलायसनया, - ૩ હેય. - છેદ વંશસ્થ અને ઇન્દ્રવંશાને ઉ૫જાતિ. વાંચા વારિપ ૧૦ છેદ અનુટુભ भी पतिता पसा ययभां थे, पो छे. या प्रशस्तिलिखिता. ११ वाया सुतेन प्रशस्तिः, Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy