________________
३६
गुजरातमा ऐतिहासिक लेख
१३ टगिरिपु [ ष्क ]लशोमां द्रष्टुमार नृपतिः कुतुकेन ॥ यदुच्चसुरसद्माग्रोपरिष्टा• प्रपतन्सदी रथं नयत्यलं मंद मंद भंगमयाद्रविः ॥ य
१४ त्सौषशिखरारूढकामिनीमुखसन्निधौ । वर्त्तमानो निशानाथोलक्ष्यते लक्ष्मलेखया ॥ प्रफुल्तराजीवमनोहराननां विवृत्तपाठीनविलोललोच
१५ — । – च[ भृं ] गावलिरोमराजयो रथांग वक्षोरुहमंडलश्रियः ॥ परिश्रमत्सारसहंसनिस्वनाः सविभ्रमा हारिमृणालवा ( बा ) हुकाः । वृ ( बृ ) हन्नितंबा( बा ) मलवारि
१६ 111
मुदे सतां यत्र सदा सरोङ्गनाः ॥ स ( स ) रभिकुसुमगंधाकृष्टमत्ता लिमालाविहितमधुररावो यत्र चाधित्यकायां । स्खलिततरणिभानुः सल्ल मयिषति शशत्कामिनः कामिनीभिः ॥ शुभे
यद्धने शाखिशाखांतराले प्रियाः क्रीडया सन्निलीना निकामं । घने [ प ] - [ णां ] [ त ]नूगंधसक्तालयः सूर्व [ च ]यंति ॥ प्राप कदापि न या हृदयेशं सानुनयं समया हृदयेशं । यद्वनमेत्य सु[ सं ? )१९ ~~-- [र]तरागं ॥ एवमादिगुणे दुर्गे स्वर्गे वा भुवि [ i ]स्थिते । राजा जिष्णुः परप्रीत्या संचरन्निजलील
१७
१८
112
----
२० या ॥ ति. [ ता ? ]श्चर्यसंकुलम् । ददर्शागाधगंभीरस्वच्छं स्वमिव मानसम् || निर्मलं सलिलं यत्र पि
२१ हितं प[द्मि ] –✉ 1 जे नीलाब्ज ( ज ) राग [ भू ]श्रियम् ॥ विमुच्य व्योमपातलरसा यत्र त्रिमार्गगा । लोका
॥ [ ] स्योत्तरतद्राक्षीन्नम्रामरसमर्चितं ।
-
२२ न् पु[ नाति ]....... ~-~श्री समिद्धेश्वरं देवं प्रसिद्धं
२३ जगती - ॥ ... ते । त्रैसंध्य[ तू ]र्यनादेन कलि ( लिं) निर्भर्त्सयन्निव ॥ य [ त्स्त ? ] वस्याधिपत्येस्थात्पुरा भ
२४ ट्टारिकोच [ मा । ].... [ वि ] नृपाभ्य [ चर्या ? ].... -- ॥ तस्याः शिष्याभवत्साध्वी सुव्रतत्रातभूषिता । गौरदेवीति वि[ ख्या ] [ ता ? ] कृतोद्यमा ॥ सु[ मनो ? ] ....
Shree Sudharmaswami Gyanbhandar-Umara, Surat
....
૧૬ આ તથા પછીના શ્લાકને અનુષ્ટુલ્ ૨ લેક થએલા અક્ષરે ५६५ नाः । प्रम ७.
આ અને પછીના લેાકનેા છંદ વંશસ્થ. આંહી ४ महिसोथा भक्षरे। ४६।२ राशयी ४. પ છંદ માલિની. હું છઃ ભુજંગપ્રયાત. ૭ છંદ દેષક ૮ આ તથા પછીના બધા કાકા છંદઃ અનુષ્ટુભ
www.umaragyanbhandar.com)