SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ३७ कुमारपालो चितोडगढनो शिलालेख २५ संसेव्या [मा ?]... यविनाशिनी । दुग्र्गा हि....... --- [ता] ॥ यत्तपः पावनं वीक्ष्य पवीत्रीकृतसज्जनं । सस्मरुः पूर्वयमि.....-- ॥ शिवं प्रपूज्य त[स].... २६ ....[ म ]गमत्प्रभुः । प्रणम्य [तावुभौ ? ] भक्तया सि (शि ) रसा ~-~-॥ [तस्वां ]तः पूजार्थ हरपादयोः कुमारपालदेवोदाग्रामं श्री~-~-॥'.... स्यां दिश्याराम... २७ टा दक्षिणपूर्वोत्तरंपश्चिमतः सरःपाली भूणादित्य.... राज .... दीपाथ पाण कमेकं सजनोप्यदात् दंडनाथ.... मेतदानम.... २८ श्रीज(य)कीर्तिशिष्येण' दिगंव( ब )रगणेशिना । प्रशस्तिरीहशी चक्रे .... श्रीरामकीर्चिना ॥ संवत् १२०७ सूत्रधा.......... ૧ અહિથી તે પંક્તિ ર૭ મીના અંત સુધીના ગઘમાગમાં કેટલા અક્ષરોને લોપ થયે છે તે કહેવું અશમ છે ૨ છંદ થાક અનુષ્ટ્રભુ.. ૩ આ પંક્તિ પછી નીચે કેટલાક વધારે અક્ષરો સાઈ વગરના નરેલા છે, પરંતુ છાપની અંદર તેઓ તદન અવાગ્ય છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy