SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ कुमारपालनो चितोडगढनो शिलालेख अक्षरान्तर १ ओं' ॥ नमः सर्व[ज्ञा ]यः ॥ नमो'....[स]माचिर्दग्व[ ग्ध संकल्सजन्मने । शर्वाय परम ज्योति[ई ] स्तसंकल्पजन्मने ।। जयतात्समृडः श्रीमान्मृडा'.... २ दनाम्वु[ म्बु जे । यस्य कण्ठच्छवी रेजे से[ शे ]वालस्येव वल्लरी ॥ यदीय शिखरस्थितोलसदनल्पदिव्यध्वजं समंडपमहो नृणामपि वि[ दू-] ३ रतः पश्यतां । अनेकभवसंचितं क्षयामियर्ति पापं द्रुतं स पातु पदपंकजानतहरिः समिद्धेश्वरः ॥ यत्रोल्लसत्यद्भुतकारिवाचः स्फुर[न्ति चि ] ४ ते विदुषां सदा तत् । सारस्वतं ज्योतिरनंतमंतर्विस्फूर्जतां मे क्षतजाड्यवृति॥ जयंत्यज श्र (स) पीयूषविंदुनिष्यंदिनोमलाः । कवीनां [ सम ] ५ कीती[ी ]नां वाग्विलासा महोदयाः ॥ न वैरस्यस्थितिः श्रीमान्न जलाना' सभाश्रयः । रत्नराशिरपूर्वोस्ति चौलुक्यानामिहान्वयः ॥ तत्रो६ दपद्यत श्रीमान्सद्वत्तस्तेजसा निषिः । मूलराजा(ज)महीनायो मुक्तामणिरियोज्व (ज्ज्व )लः ॥ वितन्वति भृशं यत्र क्षेम( 9 )सर्वत्र सर्वथा । प्रजा राज. स्वती नून( नं ) ज ७ ज्ञेसौ चिरकालतः ॥ तस्यान्वये महतिभूपतिषु क्रमेण यातेषु भूरिषु सुर्पब्व. पतेनिवासं । प्रोर्तुत्य वीध्रयशसा ककुभां सुखानि श्रीसिद्धरा ८ जनृपतिः प्रथितो व( ब )भूव ॥ जयश्रिया" समाश्लिष्टं यं विलोक्य समंततः प्रात्वा जगति यत्कीर्तिज(र्ज )गा [ हे मरमंदिरम् ॥ तस्मिन्नमरसाना९ जां (ज्यं ) संप्राप्ते नियतेव्वसात् । कुमारपालदेवोभूत्प्रतापाक्रांतशात्रवः स्वतेजसा प्रसह्येन न परं येन शात्रवः । पदं भूमृच्छिरस्सूञ्चैः कारि१० तो वं (बं) घुरप्यलं ॥ आज्ञा यस्य महीनाथैश्चतुरम्वु( म्बु )धिमध्यगैः । भियते मूर्द्धभिन्नप्रे( )देवशेषेव सन्ततम् ॥ महीभृन्निकु( कुं)जेषु"शाकंभरी११ शः प्रियापुत्रलोके न शाकंभरीशः । अपि प्रास्तशत्रुर्भयात्कंप्रभूतः स्थितौ यस्य मत्तेभवाजिप्रभतः" ॥ सपादलक्षमामई" नम्रीकृ. १२ तभयानकः । [स्व ]य[ म ]यानहीनाथो ग्रामे शालिपुराभिधे ॥ सन्निवेश्य" सि( शि )विरं पृथु तत्र त्रासितासहनभूपतिचक्रम् । चित्रकू. १ शिक्ष३२ शावता छ. २ पांय ज्ञाय. ३ छ-AI (अनुष्टुम् ) ५७ rain ५५ . ४ ना पाभेक्षा अक्षरे। नीव छ.५ ७-१थ्वी. ६ - गति. ७ -मा य त छीना ३१ मा अनुटुमछ. ८ वैरस्य स्थितिः यम विभाग. मेटन. अडानां १.sudaति. લકા. ૧૧ આ અને પછીના ત્રણ કલાકનો છેદ અનુષ્ટ્રભુ ૧૨ વાંચો તેર્બરાત ૧૩ ઇદ મુજબ પ્રયત૧૪ અસલ પેમ એમ કોતરેલું હતું. ૧૫ છંદ અનુટુમ્ ૧૬ ઈદ સ્વાગત, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy