SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२ मुजरातना ऐतिहासिक लेख २४ ममुरमरपते[नों ]पानि धामानि यस्य । स्नात्वा पुण्यमृदकेन विधिवो २५ संतर्घ्य देवान् पितृम् । धर्माशासनतत्परेण मनसा संपूज्य नारा. २६ यणं । मायाखिल विप्रपंडितजनान् भ-मवाजा ददौ ॥ गो[प]त्यानि पतरूं बीजें २७ समस्तशास्रविधिना दानानि चान्यानि च । निजराजावली विराजितमहा२८ मेडलेश्वरश्रीदुर्लभराजः स्वनियोगस्थात । मंविपुराहि तसेनापत्यात्क२९ टलिकप्रभृतीन् समाज्ञापयति ॥ चला विभूतिः जणभंगि यौवनं कृतांतदै३० तांतरवर्ति जीवितं । त[ थौषबजुं ]पटलजीवितमाकलय्य । मध्यदेशादा. ३१ गतसकलवेदशास्त्रार्थ ]विदाय । मांडव्यगोत्रोत्पनार्यमांडव्यभार्ग. ३२ व्यगिराऊमिजमदग्निपंचप्रवरसयुताय । विप्ररुद्रा । दित्यसुत३३ पंडितमहीधराय । तलभद्रिकाषष्ट्विंशत्पथके । उदकेन । सवृक्त३४ मालाकुलं ससीमापर्यंत धामणाच्छाग्रामं ददौ । पूर्वस्यां दिशि का. ३५ लाग्रामः दक्षिणस्यां दिशि तोरणग्रामः पश्चिमस्यां दिशि आवल. ३६ सादिग्रामः उतरस्यां दिशि कछावलीमामः || अक्षरान्तर 'बी' पहेली बाजु १ राजाबली [पूर्व ]वत् ।। परमभट्टारकमहाराजाधिराजपरमेश्व२ रश्रीमूलराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराज३ श्रीचामुंडराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराज. ४ श्रीदुर्लभराजदेवपादानुध्यातपरमभट्टारकमहाजाधिराज५ श्रीभीमदेव पादानुध्यातपरमभट्टारकमहाराजाधिराजश्रीकर्णदे६ व[ स्वभुज्य ]माननागसारिकाविषयप्रतिबद्धतलहदष[ ड्विंश ]ता. ७ न्तःपातिनःसमस्तराजपुरुषान् ब्राह्मणोत्तरान् तन्निवासिज८ नपदार्थ बोधयत्यस्तु वः संविदितं यथा श्रीविक्रमादित्योत्पादि९ तसवत्सर[ शते ]वेकादशसु एकतेशदधिकेषु अत्रांकतोपि सं. ११३१ १० कार्तिकशुदि ११ एकादशीपर्वणि चराचरगुरुमहेश्वरमभy सं. ११ सारासारता विचिंत्य पित्रोरा[त्मनश्चपुण्य ]यसोभिवृद्धये मध्यदेशा १ वाया विधिना २ पाय पितृन् 3 पाय मंडलेश्वर ४ पांय योगस्थान ५ वायो पत्यक्षप या सण ७वांय। तदं ८ पायो त्पन्नाय वांया संयुता १.वाया सवृक्ष ११वायो उत्तरस्यां १२ वांय पदाथ १४ायादितं १४ वाया संवत्स- १५वांया त्रिंश- 18वांया प्रांक १७वांया यशो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy