________________
चालुक्य कर्णदेवना समयनां ये दानपत्रों
अक्षरान्तर 'ए'
पतरूं पहेलु पहेली बाजु १ ॐ नमो भगवते वासुदेवाय ॥ पायात्कईमवांच्छया भगवतः वाडा २ तेः क्रीडतो यस्याब्धिस्तृणबिंदुवत्परिगतो दष्ट्रीग्रभागैकतः ॥ अन्य ३ स्मिन्नपि रेणुवद्विलसति क्षोणी युगान्तागमे लज्जावेशविसस्तुल४ स्य दधतः सूत्कारसारं वपुः ॥ स्वस्ति शकसम्वत्सरषडधिकनवत्य५ धिकनवसत्यों अंऽकतोपि ९९६ मार्गशिरशुदि ११ भौमे ॥ अ६ घेह महाराजाधिराजपरमेश्वरश्रीमूलराजदेवपादानुध्यातपर७ मभट्टारकमहाराजाधिराजपरमेश्वरश्रीदुर्लभराजदेवपादानु८ ध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीभीमदेवपादानें९ ध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीकर्णदेवकल्या१. गविजयराज्ये सत्येतस्मिन काले लाटदेशान्तःपातिनागसारिका११ सौ तत्पादपद्मोपजीवी ॥ आसीद्वंदितपादपंकजपुराण्चौर्लुक्यरा१२ जान्वये सौर्योदोर्यगुणान्वितो द[ हर ]जो गांगेयना१३ मा पुरा यस्याद्यापि दिवौकमी प्रतिगृहं गायंति सि१४ द्धांगनाः ॥ कीति तस्य न यांति सांप्रतमहो वक्तुं गु. १५ णामादृशैः ॥
पतरूं पहेलुं बीजी बाजु १६ संभोगभूमि वि लब्धकीर्तिः श्रीचंद्रराजोथ ब. १७ भूव तस्माते ॥ अद्यापि यस्य प्रभुतां प्रभूताः १८ गायति गति" खलु भूभुजोपि । जातः श्रीदुर्ल१९ मेशः क्षिविपतितिलकश्चंद्रराजात्प्रतापी । कीर्तिः सप्ताब्धिमध्ये वि२० लशति" च बलाद्राजहंसीव नित्यं ॥ यस्योच्चैाजिराजप्रसरखुर२१ पुटोखातनिर्भिन्नभूमेधूलोमेघावलीव प्रसरति गगने विश्वमा२२ च्छादयंती ॥ गतभुवनकुलानि व्याप्तदिग्मंडलानि शृततुहि. २३ नगिरीणि[ क्रांत ]तारापथानि । सरसकमलकंदच्छेदगौराणिकाम ।
१ पाया क्रोडा २ पाय। दंष्ट्रा 3 पायो संस्थुल ४ पाये। नवशत्यां ५ वाय पादानु , पांया तस्मिन् ७वांया यांच्या पुराचौलुवाय। शौौदा १० वाया कसां ११ वाया तस्मात् १२वाया गाने १७पाया क्षितिप १४ पायो कसति १५ वय त्रित
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com