________________
चौलुक्य कर्णदेवना समयनां २ ताम्रपत्रो
१२ दागताच अधीतसकलशास्त्राय मांडव्यगोत्राय ब्राह्मणमधुसूदन पौ१३ नाय रुद्रादित्यसुताय पंडितमहीधराय सीमापर्यंतः सहिरण्यभा१४ [ गभो ]गः सवृक्षमालाकुलः सदंडदशापराधः सोपरिकरः ११ सर्वादाजसमेतः पूर्वप्रषतदेवदाय ब्रह्मदा यषर्ज धामबीजी बाजु
१६ नाछ। भिचानग्रामः शासनेनोदकपूर्वमस्थाभिप्रदत्तः
-
१७ [ स ] स्य च पूर्वस्यां दिशि — राईग्रामः । दक्षिणस्यां दिशि १८ तोरणग्रामः । पश्चिमस्यां दिशि आवळसाढिग्रामः उत्तरस्यां १९ दिशि कच्छावलीः इति चतुराघाटोपलक्षितमाममेनं तन्नि२० बासिजनपदैर्यथादीयमानभागभोगकरहिरण्यादिसर्वदास - २१ र्बमाज्ञाश्रवण विधेयैर्भूत्वा अस्मद्वंशजैरन्यैरपि अस्माभि । प्रदत्त२२ सुपनेतव्यं पालनीयं च ॥ उतं च भगवता व्यासेनः षष्टिर्वर्षसह२३ आणि स्वर्गे तिष्टति भूमिदः आछेता भानुमंता च तान्येव नर२४ केँ बसेत् । विंध्यारवीष्यतोयासु शुष्ककोटरवासिनः कृष्णस२१ ः जायते भूमिदानापहारकाः || २ || लिखितमिदं शासनं का· २६ स्यवटेश्वरसुतकेका - दूतकोत्र महासांधिविग्रहिक २७ श्री - गादित्यइति
२ वय आणि पांथे आच्छेसा ४ या क्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२३
www.umaragyanbhandar.com)