________________
१०
गुजरात लेख पतरं बीजे
१ श्च पुण्ययशोभिवृद्धये । उपरिलिखितग्रामोयं स्वसीमापर्यन्तः स्वकाष्ठतृणोद कोपे२ तः स्वगोचरसहितः सदण्डदशापराधो वर्द्धिविषये मण्डस्यां स्थापित श्रीमूलनाथदे३ वाय शासनेनोद कपूंर्व्वमस्माभिः प्रदत्तः । इति मत्वा । तान्निवासिजनपदैर्यथादी ४ मानभागभोगकरहिरण्यादि सर्व्वमाज्ञाश्रवणविधेयैर्भूत्वा सर्वदाऽस्मै समुपने९ तव्यं । सामान्यं चैतत्पुण्यफलं बुध्वाऽस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तन ६ र्मदायो यमनुमंतव्यः पालनीयश्च । उक्तं च भगवता व्यासेन । षष्ठिं वर्षसहस्राणि स्व७ ग्र्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च तान्येव नरके बसेत् ॥ बहुभिर्व्वसुधा भुक्त्वा राज
८ भिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा नरें
९ द्वैर्दानानि धर्म्मार्थयशस्कराणि । निर्माल्यवां [ तप्रति ] मानि तानि को नाम साधुः पुनराद
१० दीत ॥ लिखितमिदं शासनं कायस्थजेज्ज सुतकांचणनेति ॥ ११ माघ वदि १५ खौ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
श्री मूलराजस्य ॥
॥ सम्वत् १०४३
पं. अ ઘૂ ઉપરનું અનુસ્વાર ભૂંસી નાંખા, यं षष्टिं पं. ७ । भुक्ता थे. १० कांचन.
www.umaragyanbhandar.com