________________
मूलराजनुं दानपत्र
अक्षरान्तर
पतरुं पहेलु પતરાંનું મા૫ ૭૪૧૦” લિપિ જૂની કાયસ્થ દેવનાગરી, સ્થિતિ સુરક્ષિત. १ राजावलीपूर्वम् ॥ राजहंस इव विमलोभयपक्षः । कमलयोनिरि२ व विततकमलाश्रयः । विष्णुरिव विक्रमाक्रांतभूतलः । त्र्यम्बक इव विहिताच३ लाश्रयः । शतमख इव विवुधानंदजनकः । कल्पवृक्ष इव वांछितार्थफलप्र४ दः । मेरुरिव सर्वदा मध्यस्थः । तोयघिरिव बहुसत्वाश्रयः । जलद इव
सर्वसत्वा५ नुकंपी। सुरेंद्रद्विप इव सदा दानतोयार्दीकृतकरः । चौलुकिकांन्वयो महारा६ जाधिराजश्रीमूलराजः । महाराजाधिराजश्रीराजिसुतः । निजभुजोपार्जित सारस्व७ तमण्डलो श्री मोढेरकीया ष्टमेषु कम्बोइकाग्रामे समस्तराजपुरुषान् ब्राह्म८ णोत्तरान् सन्निवासिजनपदांश्च बोधयत्यस्तु वः संविदितं । यथा । श्रीमदणहिलपाट९ कस्थानावस्थितैरस्माभिः सूर्यग्रहणपर्वणि श्रीस्थलके प्राचीसरस्वतीवारिणि * १० [स्नात्वा] तृदशपतिं रुद्रमहालयदेवमभ्यर्च्य संसारस्यासारतां विचिंत्य नलिनीदल११ गतजललवतरल प्राणितव्यमाकलय्यं । अदृष्ठफलमंगीकृत्य च । मातापित्रोरात्मन
१४.मे.. . १८१७. न्युट४२. ५.३ ५२५२नामक्षरे। जननः नवा पाय छ; પરંતુ હું ધાર્યું છે કે માત્ર તેનું કારણ 8 ને જમણો લીટા ભૂસાઈ ગયા છે તેથી છે. વાંચા વૃક્ષ पं.५ का ५२ अनुस्वारी नांजा ५.८त्तरान् न त नीयन सार। चना , दाणे ; परंतु धात विशम विभाटेनाश.. १० या त्रिदशपति . ११ पाया तरलं; य्य 6५२d अनुस्वार 810नांना या अदृष्ट.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com