________________
बद्द २-जाना कावीनां ताम्रपत्री ४५ मिः शशिफररुचिरं यशश्चिराय चिचीषुभिरयमस्मदायोनुमन्तव्यः पालयितव्यश्च।
योवाज्ञानतिमिरपटलावृतमति४६ राच्छिन्द्याद्[ आच् ]छिद्यमानकं वानुमोदेत स पञ्चभिर्महापातकैः सोपपातकैः
संयुक्तः स्य[ 1 ]दुक्तं च भगवता वेदव्यासेन ४७ व्यासेन ।। षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेचा चानुमन्ता च
तान्येव नरके वसेत् ॥ विन्ध्याटवीप्वतोयासु ४८ शुष्ककोटरवासिनः कृष्णाहयो हि जायन्ते भूमिदायं हरन्ति ये ॥ बहुभिर्वसुधा
मुक्ता राजभिः सगरादिभिः यस्य य४९ स्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा नरेन्द्रनानि धर्म.
[]र्थयशष्कराणि । निर्भुक्तमात्यप्रतिमा५. नि तानि को नाम साधुः पुनरावदीतेति ॥ संवत्सरशतत्रये शीत्यधिक कार्तिक
शुद्ध पञ्चदश्यां लिखितं सन्धिविग्रहाधिक५१ रणाधिकृतरेवेण स्वमुखाशयेति ॥ सं ३०० ८० कार्तिक शु. १० ५ [1] ५२ दिनकररेणार्चनरतस्य श्री वीतरागसूनाः स्वहस्तोयं प्रशान्तरागस्य ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com