________________
गुजरातला पेतिहासिक वेत
बीजुं पतर ३१ [स् ] [अ]भाव[][]वमलगुणकिरणपंजराक्षितबहलकलितिमिरनिचयः
समधिगतपश्चममहाशब्द मी[श्री दद्दः ३२ कुशली सर्वानेव राजसामन्तभोगिकविषयपतिराष्ट्रग्राममहत्तराधिकारिकादीन्
समनुबोप१३ यत्यस्तु वो विदितमस्माभिरक्कू[ क्रू रेश्वरविषयान्तर्गत शिरीषपद्रक' एप - ग्रामः सोद्रनः सोपरिकरः ३४ सर्वादानसंग्रायः सर्वदित्यविष्टिप्रातिभेदिकापरिहीणो भूमिच्छिद्रन्यायेनाचाटभट
प्रावेश्य आचन्द्राणिव३५ क्षितिस्थितिसमकालीनः पुत्रपौत्रान्वयभोग्यो जम्बूसरोविनिर्गता [ के ऐधर
विषयान्तर्गत गि[ शिरीषपद्रकवासि बच व३६ त्ससगोत्राश्वलायनसब्रह्मचारिब्राह्मण भट्टयाधापक । तथा गोपादित्य । तथामहि
गण । विशाख । अमिशर्म । द्रोण । काश्यपस३७ गोत्रभट्टिदाम । तथावत्र । अध्व[ र युवाजसनेयदौण्डकीयसगोत्र- । कर्ण'' सब्रह्मचारि ब्राह्मणतापिश[ र म । द्वितापिशर्म । ३८ दयस्वामि । भागिस्वामि । पितृशर्म । भट्टि । द्रोण । धूमृआ[ मा ]यणसगोत्र
कर्षाध्यापक । आबुक । कौण्डिन्यसगोत्र वाटशर्म । शैल । १९ घोष । महादेव । वाव । माठरसगोत्र घर । विशाख । नन्दि । गमिक ।
हारितसगोत्र धर्मधर । च्छान्दोग्यभरद्वाजसगोत्रकौथुम४० सत्रमचारिजामणइन्दशर्म । आदित्यरवि । तापिशूर । इन्वर । ईश्वर पर ।
दामघर । द्वि ईश्वर । भरुकच्छवितिर्गत भेरजिका४१ निवासि अ[ आ ] थर्वण चौलिसगोत्र पिप्पलादसब्रह्मचारिबामणभद्र । बाजु
शर्म । द्रोणस्वामि । रुद्रादित्य । पूर्णस्वामि । एभ्यश्चतु१२ वरण ब्रामणेभ्यश्चतुर्विधपरिकल्पनापूर्व बलिचस्वैश्वदेवाग्रिहोत्रपञ्चमहायज्ञादि
क्रियोत्सर्पणात्थं मातापित्रोरात्मनश्च पु४३ व्ययशोभिवृद्धये कानिक्य[ 1 ]मुदकातिसगर्गेणातिसष्टो[ । यतोस्मद्वंश्यैरन्यै
र्वागामिमोगपतिमिः प्रबलपवनप्रेरितोदधिजलतरं१५ गचंचकं जीवोकमभावानुगतानसाराविभवान् दीर्घकालस्थेयसश्चगुणानाकलय्य
सामान्यमोगभूप्रदानफलेप्सु ... ... १ 'मनुस्कार' या माथु छ. २ मा वि wिn aiv ३२ न. ३ द्वितीय नुं
५७.
Shree Sudharmaswami Gyanbhandar-Umara. Surat
www.umaragyanbhandar.com