________________
दद्द २ जानां कावीनां ताम्रपत्रो
१५ रुजनसपर्य्ययेति[ । ]*तस्य सूष्ण[नु ]: प्रतप्तरुचिर कनकावदातः कल्पतरुरिव[ ]विरतमभिक [ रु]चित - फलप्रदः सततमृतुगणस्येव
१६ वसन्तसमयो वसन्तसमयस्य [ - ] व प्रविक [T]सितानबिर्डचैततरुवनाभोगः सरसइव कमलानिवहः कमलनिवहस्येव
१७ प्रबोधो महाविषधरस्येव मणिर्म्मणेरिव स्वच्छतारभावो महोदधेरिवामृतकलशोमृतकलशस्यैवामरणदायित्व
९८ प्रभावः करिणः इव मदः प्रमदाजनस्येव विलासो विभवस्येव सत्पात्रविनियोगो धर्म्मस्येव ऋतुः क्रतोरिव स्वद
१९ क्षिणाकालः प्रेम्णा इव सद्भावः शशिना इवामलकलासमूहो नियतमलङ्कारभूतः सकलनिशाकर [T]भिरु [ रूप
२० वदनः शक्लो वदान्यः प्रबलरिपुबलानी कसमरसमवाप्त विजयश्रीः श्री वीतरागापरनामा श्रीजयभटः [ 1 ]कलि
२१ प्रतिपक्षभया [ च् ]चरणार्थिन इव यम [ 1 ] [ श्रि ]ताः सविनया गुणाः [ । ] स्फुरितविमलकीर्त्तिसौदामणि [ नि ]ना येन सकलजीवलो[ का ]
२२ नन्दकारिणा कालवलाहकेनेवावन्ध्ये [ न्ध्य ] फलं गर्जता प्रणयिनामपनीतास्तृष्णासंतापदोषाः[ । ]यश्च शूरोपि[ सतत ]
२३ मयशोभि [ भी ] रुरपगततृण्णो [ ष्णो ]पि गुणार्जनाविच्छिन्नतर्षः सर्वप्रदानशीलोपि परयुवतिहृदयदानपर [T]ङ्मुखः प[ दुर पिपर ]
२४ परिवादाभिधानजडघीः [ । ] यस्य च न विरोषि रूपं शीलस्य यौवनं सद्वृतस्य विभवः प्रदानस्य तृ[त्रि ]वर्गसेवा प[ रस्परापीडन ]
२५ स्य प्रभुत्वं क्ष[[ ]न्तेः कलिकालो गुणानामिति [ ॥ ]तस्य सूनुः सजलषनपटकनिर्गतरजनिकरकरावबोधित क् [ उमुदधवल ]
२६ यशः प्रतानास्थगित नभोमण्डलोने कसमरसङ्कटप्रमुखागतानिहतशत्रु सामन्तकुलवधू द्र[ प्र ][ भातसम ]
२७ यरुदितच्छलोद्गीयमानविमलनिस्त्रिंशप्रतापो देवद्विजातिगुरुचरण न[ कमलप्रणामो [ दुष्टष्टवज्र ]
२८ मणिकोटिरुचिरवीधितिविराजितमुकुटोद्भासितशिरा
दीनानाथातुराभ्यागतास्थि
जनाक्लिष[ ट् ]अ[ परिपूरि ]
२९ तविभवमनोरथोपचीयमान त्रिविष्टपैकसहायधर्म्मस [ चयः ] प्रणयपरि[ कुपित ]मानिनीजनप्रणामपूर्वमधुरवचनोपपादितप्रसादप्रकाशीकृत विदम्बनागरक -
३०
૧ અહિ ’ · ’નું રૂપ પૂર્વે નહીં મળેલું એવું છે. નં. ૧૧૦માં તે ઉપલબ્ધ નથી.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)