SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ अक्षरान्तर पतरू पहेलं. १ ॐ स्वस्ति नान्दीपुरीतो [ । ]विविध विमलगुणरत्नसंपा[ प ]दुद्भासितसकलदिङ्मुखे परित्राताश[ - ] सपक्ष [ मह ] महीभृति - २ सततमविलङ्घितावधौ स्थैर्य्यगा [ ]भि [ भी ] लावण्यवति महासत्वतयात् [f] ]दघा[ षौ ] श्रीसहजन्माकृ गुजरातनां- ऐतिहासिक लेख दुरवगाहे गुर्ज्जरनृपति वंशमह [ ३ ष्णहृदयाहितास्पदः कौस्तुभमणिरिव विमलयशोदीधितिनिकरविनिहतकलितिमिरनिचयः सत्पक्षो वैनतेयइवाकृष्टशत्रु ४ नागकुल संततिरुत्पत्तित एव दिनकरचरणकमलप्रणामापजीवाशेषदुरित निवहः सामन्तदद्दः[ । ]प्रतिदिनमपेतशङ्कं येन ५ स्थितमचलगुणनिकरके सरिविरा[]जतवपुषा विनिहतारिगजकुम्भविगलितमुक्ता फलो[ ल ]च्छलप्रणी[ की ]र्ण विमलयशोवितानेन रूपानु ६ रूपं सत्त्वमुद्वहताकेसरि किशोरकेणेवोपरि क्षितिभृतां [ । ]यंचा तिमलिनकलियुगतिमिरचन्द्रमसमनुदिवसमन्य[े ]न्यस्पर्द्धय[ े ] वा ७ ययुः कलासमूहादयो गुणा विक्रमानीतमदविलासाल सगतयोरा तिगजघटाः प्रमदाश्व[ । ]यस्यचाविरतदान ८ प्रवाहप्रीणितार्त्यिमधुकरकुलस्य रुचिरकीर्त्ति वशासहायस्य सततमस्खलितपदं प्रसरतः सद्वंशाहितशोभागौरवस्य करघाटविनिहतक्षितिभृदुन्नततनूरुहस्यरेवानिर्झरसलिलप्रपात - मधुरनिनदस्य भगो १० वाः समुन्नतपयोधराहितश्रियो दयिता इव मुदे विन्ध्यन गोपत्यका [ । ]यश्वोपमीयते शशिनि सौम्यत्ववैमल्यशोभाकला ११ भिर्न कलङ्केन श्रीनिकेतशोभासमुदयाधः कृतकुलकण्टकतया कमलाकरे न पड़जन्मवयासत्वोत्साहविक्रमैमृगाधिरा १२ जेन क्रू[ क्रू ]राशयतया लावण्यस्थैर्य ग[T]-भीर्य्यस्थित्यनुपालनतयामहोदधो[ धौ ]नव्यालाश्रयतया सत्कटकसमुन्नतविद्याधरावा ९भद्रमतंगजस्यवे १३ सतया हिम [ मा ] चले न खष [ शे ] परिवारतया [ । ] यस्य च सद्भा[ भो ]गः शेषोरगस्येव विमलकिरणमणिशताविष्कृतगौरवः सकलजगत्साधार १४ णो [ । ]यस्य प्रकाश्यते सत्कुलं शीलेन प्रभुत्वमाज्ञया शस्त्रमराति प्रणिपातेन कोपोनिग्रहेण प्रसादः प्रदानैर्षम्म देवद्विजति · ૧ નં. ૧૧૦ પુક્તિ ૧૩માં પણ में बी २ महिने पंडित અપૂર્વ રીતે જોડેલા છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat પ્રા. ડૉસનની સૂચનાથી સુધારેલુ' વાંચન २७ भो 'द्विज' शुभां 'आ' तो सी। जना उपरना सीटा साथै ( खुष वायन छ. www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy