________________
१४४
गुजरातना ऐतिहासिक लेख
पतरू त्रीजें ५७ कतूपकरणार्थ' मित्रावरुणाध्वर्युहोतृब्रामणाच्छंसियावस्तुदमीत्मभृतीनामृत्विजां
वस्त्रालंकारसत्कारदानदक्षिणा५८ दिनिमित्तं संत्रप्रपाप्रश्रयवृषोत्सर्गवापीकूपतडारामदेवालयादिकरणोपकरणार्थञ्च ॥
यस्य च ग्रामस्याघाटाः।। ५९ पूर्वतः काविकामहास्थानसीमान्तो दक्षिणतः सामगं नाम ग्रामःपश्चिमतः सीहु
कयामः । उत्तरतोप्यस्यैव कावि६० कामिषानस्य स्थानस्य सम्बन्धी तलसीमान्तः ॥ एवममुं चतुराघाटविशुद्धं
केवञ्जनामानं प्रामं नागमार्य्यस्य कृषतः क६१ पयतो वा भुञ्जतो भोजयतो वा न केनचियाघातः कर्तव्यः । सामान्योयन्धर्मसे. __ तुपाणां काले काले पालनीयो भव. ६२ द्विः । सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ॥ [३२]
___ आगामिभूमिपतिभिः परिरक्ष्य एष धर्म प्रति ६३ प्रतिनिविष्टतमैस्तथान्यैः । लक्ष्म्यास्तडित्तुलितवुद्धदचञ्चलायो दानं फलं परयशः
प्रतिपालनं च ॥ [३३] बहुभिव्वर्स। ६४ घा दत्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिमस्तस्य तस्य यदों
फलम् ॥ [३४ ] तथा चोक्तं वेदव्यासेन ॥ ष६५ ष्टिं वर्षसहस्राणि स्वर्गे वसति भूमिदः । आच्छेत्ता सानुमन्ता च तान्येव नरके
वसेदिति" ॥ [३५ ] स्वदत्तां प६६ रदत्तां वा यो हरेत वसुन्धराम् । अपि वर्षसहस्राणि विष्ठायां जायते कृमिः ॥
[३६] गंगाधरायंतनये६७ न कृतधिया नागवर्मण । लिखितम् । शासनमिदं प्रशस्तं श्रीमद्गोविन्दराजस्य ॥
[६७ ] मङ्गलं महाश्रीः॥"
या मैत्रावरुणा भने ब्राह्मणा २ पाया प्रतिश्रय अने तडागाराम 3 412. सम्बन्धी ४ छं शादिनी ૫ વસંતતિલકા ૬ વાંચો ૭ ઈદ અનટુપ અને પછીના બે ફોકનો પણ તેજ. ૮ વર્ચિા વહુ ८ वांया तदा १० पाया चानु ११ पाया वसेत् ॥ इति. १२ ७४ आयो १३ मां नमाति
ने भाट गुमा भूगपतई.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com