________________
गोविन्द ४ थानां खंभातनां ताम्रपत्रो
१४३ ४२ देवपृथ्वीवल्लभश्रीवल्लभनरेन्द्रदेवः कुशली । सानेव यथासम्बद्धयमानकात्रा.
ष्ट्रपतिविषयपतिग्रामकूटमहत्तरयुक्तको४३ पयुक्तकाधिकारिकान्समादिशत्यस्तु वः संविदितं यथा मान्यखेटराजधानीस्थिरत
रावस्थानेन मातापित्रोरात्मनश्च पुण्ययशो४४ भिवृद्धये पूर्वलुप्तानपि देवभोगाग्रहारान्प्रतिपालयवा प्रतिदिनं च निरवधिनम
स्यग्रामशासनानि प्रयच्छता मया शकनृप४५ कालातीतसंवत्सरशतेण्वष्टसु द्वापञ्चाशदधिकेष्वङ्कतोपि शकसंवत् ८५२ प्रवर्त
मानखरसंवत्सरान्तर्गतज्येष्ठशुद्धदश४६ म्यां सोमदिने हस्तसमीपस्थे चन्द्रमसि गोदावरीतटसमीपस्थे कपित्थकामे पट्ट
वन्धकोत्सवे तुलापुरुषमारुह्य ४७ ब्राह्मणेभ्यः षट्छतान्यग्रहाराणां सुवर्णलक्षत्रयसमेतानि वैलिचरुवैश्वदेवातिथित
पणार्थ दत्वा । देवभोगार्थ च ४८ देवकुलेम्यः खण्डस्फुटितादिनिमित्तं गन्धधूपपुष्पदीपनैवेद्याद्युपचारार्थ तपोवनस्य ____ . सत्रोत्तरासङ्ग४९ दानाद्यर्थञ्च प्रामाणामष्टशतानि सुवर्णलक्षचतुष्टयं द्रम्मलक्षद्वात्रिंशतं च दत्वा
तदनन्तरं च तुलापु. ५० रुषादनुत्तरतैव मया प्रथमकरोदकोत्सर्गेण लाटदेशखेटकमण्डलान्तर्गतकावि
कामहास्थानवि५१ निर्गताय इहैव मान्यखेटे वास्तव्याय श्रीमद्वल्लमनरेन्द्रदेवपादपमोजीविने माठर
सगोत्रवाजिकाण्वसर्व ५२ मचारिणे महादेवय्यसुताय नागमार्याय लाटदेशान्तर्वतिखेटकमण्डलान्तर्गतः
केवञ्जनामा प्रामः काविकामहा५३ स्थाननिकटतरवर्ती । सवृक्षमालाकुलश्चतुः सीमापर्य्यन्तः सकर्मान्तः सोद्रनो
धान्यायहिरण्यायदण्डदोषद५४ शापराधादिसमस्तोत्पत्तिसहितो दत्तः । वेलिचरुवैश्वेदेवातिथितर्पणार्थकाम्यनि
त्यनैमित्तिककर्मोपयोग५५ निमित्तं दर्शपूर्णमासचातुर्मास्याष्टकाप्रयणप्रक्षादिश्राद्धकर्मेष्टिक्रियाप्रवृत्तये चरु
पुरोडाशस्थालीपाकश्रपणा५६ दिकर्मनिमित्तं होमनियमस्वाध्यायाध्ययनोपासनदानदक्षिणार्थ राजसूयवाज
पेयाग्निष्टोमादिसप्तशोमसंस्था१वाय सम्बद्धधमान. २ पाय पालयता ३ पांय बन्धमहोत्सवे ४ पाया ब्राह्मणेभ्यः ५ । बलि वाया तपोधनस्य ७ वाया ताये हैव ८ वांया सब वाया बलि १० पाया सप्तसोम.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com