SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ गोविन्द ४ थानां खंभातनां ताम्रपत्रो १४३ ४२ देवपृथ्वीवल्लभश्रीवल्लभनरेन्द्रदेवः कुशली । सानेव यथासम्बद्धयमानकात्रा. ष्ट्रपतिविषयपतिग्रामकूटमहत्तरयुक्तको४३ पयुक्तकाधिकारिकान्समादिशत्यस्तु वः संविदितं यथा मान्यखेटराजधानीस्थिरत रावस्थानेन मातापित्रोरात्मनश्च पुण्ययशो४४ भिवृद्धये पूर्वलुप्तानपि देवभोगाग्रहारान्प्रतिपालयवा प्रतिदिनं च निरवधिनम स्यग्रामशासनानि प्रयच्छता मया शकनृप४५ कालातीतसंवत्सरशतेण्वष्टसु द्वापञ्चाशदधिकेष्वङ्कतोपि शकसंवत् ८५२ प्रवर्त मानखरसंवत्सरान्तर्गतज्येष्ठशुद्धदश४६ म्यां सोमदिने हस्तसमीपस्थे चन्द्रमसि गोदावरीतटसमीपस्थे कपित्थकामे पट्ट वन्धकोत्सवे तुलापुरुषमारुह्य ४७ ब्राह्मणेभ्यः षट्छतान्यग्रहाराणां सुवर्णलक्षत्रयसमेतानि वैलिचरुवैश्वदेवातिथित पणार्थ दत्वा । देवभोगार्थ च ४८ देवकुलेम्यः खण्डस्फुटितादिनिमित्तं गन्धधूपपुष्पदीपनैवेद्याद्युपचारार्थ तपोवनस्य ____ . सत्रोत्तरासङ्ग४९ दानाद्यर्थञ्च प्रामाणामष्टशतानि सुवर्णलक्षचतुष्टयं द्रम्मलक्षद्वात्रिंशतं च दत्वा तदनन्तरं च तुलापु. ५० रुषादनुत्तरतैव मया प्रथमकरोदकोत्सर्गेण लाटदेशखेटकमण्डलान्तर्गतकावि कामहास्थानवि५१ निर्गताय इहैव मान्यखेटे वास्तव्याय श्रीमद्वल्लमनरेन्द्रदेवपादपमोजीविने माठर सगोत्रवाजिकाण्वसर्व ५२ मचारिणे महादेवय्यसुताय नागमार्याय लाटदेशान्तर्वतिखेटकमण्डलान्तर्गतः केवञ्जनामा प्रामः काविकामहा५३ स्थाननिकटतरवर्ती । सवृक्षमालाकुलश्चतुः सीमापर्य्यन्तः सकर्मान्तः सोद्रनो धान्यायहिरण्यायदण्डदोषद५४ शापराधादिसमस्तोत्पत्तिसहितो दत्तः । वेलिचरुवैश्वेदेवातिथितर्पणार्थकाम्यनि त्यनैमित्तिककर्मोपयोग५५ निमित्तं दर्शपूर्णमासचातुर्मास्याष्टकाप्रयणप्रक्षादिश्राद्धकर्मेष्टिक्रियाप्रवृत्तये चरु पुरोडाशस्थालीपाकश्रपणा५६ दिकर्मनिमित्तं होमनियमस्वाध्यायाध्ययनोपासनदानदक्षिणार्थ राजसूयवाज पेयाग्निष्टोमादिसप्तशोमसंस्था१वाय सम्बद्धधमान. २ पाय पालयता ३ पांय बन्धमहोत्सवे ४ पाया ब्राह्मणेभ्यः ५ । बलि वाया तपोधनस्य ७ वाया ताये हैव ८ वांया सब वाया बलि १० पाया सप्तसोम. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy