________________
१४२
गुजरातना ऐतिहासिक लेख २८ राभिः । जगदखिलमेककाश्चमयमकरोदिति जनैरुक्तः ॥ [ २३ ] कः केनाथा
को दरिद्रः पृथिव्यामित्थं घुष्टे द्वारि लिप्सो. २९ रभावात् । हेलासिद्धैझैपनाथैः प्रणीतोण्युच्चैः कोशः प्रीतये यस्य नाभूत् ॥ [२४]
यदधिदिग्विजयावसरे सति प्रसभसं३० भ्रमभावनयेव भूः । सपदि नृत्यति पॉलिमहाध्वजोच्छृतकरान्यकुनाथविवर्जिता ।।
[२ ] स ( ह ) ते न हि मण्डलाधि३१ पं परमेषोभ्युदयीसमुद्धतम् । इति जातभियाविवाग्रतो रविचन्द्रावपि यस्य
धावतः ॥ [ २६ ] अवनतपर३२ मण्डलेश्वरं सहविजयश्चाभिवेश्म शोमितम् । समहिमकरतोरणं चिरं निजतेज
स्तति यस्य राजते ॥ [२७ ] सहते ३३ समवाहिनीमयं न परेषां सविशेषशालिनीम् । यदनिन्दितराजमन्दिरं ननु गङ्गा
यमुना च सेवते ॥ [२९] यस्मिन्राज३४ नि सौराज्यं निर्जितारि वितन्वति । विमानस्थितिरित्यासीन भोगेषु कदाचन ॥
[२९] येस्योद्दामप्रतापानलबहलशिखाकजलं ३५ नीलमेघा विस्फूजत्खनधारास्फुरणविसरणान्येव विद्युद्विलासाः । दुर्वारारीभकुम्भ
स्थलदलनगलन्मौक्तिकान्ये व ताराश्च३६ न्द्रक्षी ब्धिशेषाभृतभुवनयशोराशिनिष्यन्दितानि ॥ [ ३० ] 'यस्मिकण्टकशो
धनोत्सुकमनस्यम्भोजनालैर्भियेवोम्ननं न पयः३७ सु कोशवसतिलक्ष्मीः कृतोपायनम् । केतक्यापवनोल्लसन्निजरजः पुञ्जान्धकारीदरे ___भूगर्भे पनसेन वेत्रलतया [ द्वा ] -- ३८ त्मशुद्धयै स्थितम् ॥ [ ३१ ] यश्च समुपहसितहरनयनदहनविहितानित्यकन्द
परूपसौन्दर्यदर्पः श्रीनित्यकन्दर्पः । प्रभुमन्त्र३९ शक्त्युपवृंहितोत्साहशक्तिसमाक्षिप्तशतमखसुखश्चाणक्यचतुर्मुखः । प्रथितैकविक्रमा__क्रान्तवसुन्धराहितकरणपराय
___ बीजु पतलं बीजी बाजु ४० णः श्रीविक्रान्तनारायणः । स्वकरकलितहेतिहलदलितविपक्षवक्षःस्थलक्षेत्रः
श्रीनृपतित्रिनेत्रः समभवत्स च परममद्वार४१ कमहाराजाधिराजपरमेश्वरश्रीमन्नित्यवर्षदेवपादानुध्यातपरमभट्टारकमहाराजाधिराज
परमेश्वरश्रीमत्सुवर्णवर्ष
पांया काञ्चनमय २७ शामिनी.
भासinalनतम नथा. ३१ द्रुतविलम्बित ४ पाये Mસ્કૃિત ૫ ઈદ વિથોણની; ૬ છંદ અપરવકત્ર ૭ છંદ વિગિની ૮ છંદ પ્લેક (અનુરુ૫) ૯ શ્રગ્ધરા १. यो बद्दल ११ वयि क्षीराब्धि १२६ शसlantsत १३ पाया बंहितो १४ वांया समभवत् ॥ सच
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com