SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १४२ गुजरातना ऐतिहासिक लेख २८ राभिः । जगदखिलमेककाश्चमयमकरोदिति जनैरुक्तः ॥ [ २३ ] कः केनाथा को दरिद्रः पृथिव्यामित्थं घुष्टे द्वारि लिप्सो. २९ रभावात् । हेलासिद्धैझैपनाथैः प्रणीतोण्युच्चैः कोशः प्रीतये यस्य नाभूत् ॥ [२४] यदधिदिग्विजयावसरे सति प्रसभसं३० भ्रमभावनयेव भूः । सपदि नृत्यति पॉलिमहाध्वजोच्छृतकरान्यकुनाथविवर्जिता ।। [२ ] स ( ह ) ते न हि मण्डलाधि३१ पं परमेषोभ्युदयीसमुद्धतम् । इति जातभियाविवाग्रतो रविचन्द्रावपि यस्य धावतः ॥ [ २६ ] अवनतपर३२ मण्डलेश्वरं सहविजयश्चाभिवेश्म शोमितम् । समहिमकरतोरणं चिरं निजतेज स्तति यस्य राजते ॥ [२७ ] सहते ३३ समवाहिनीमयं न परेषां सविशेषशालिनीम् । यदनिन्दितराजमन्दिरं ननु गङ्गा यमुना च सेवते ॥ [२९] यस्मिन्राज३४ नि सौराज्यं निर्जितारि वितन्वति । विमानस्थितिरित्यासीन भोगेषु कदाचन ॥ [२९] येस्योद्दामप्रतापानलबहलशिखाकजलं ३५ नीलमेघा विस्फूजत्खनधारास्फुरणविसरणान्येव विद्युद्विलासाः । दुर्वारारीभकुम्भ स्थलदलनगलन्मौक्तिकान्ये व ताराश्च३६ न्द्रक्षी ब्धिशेषाभृतभुवनयशोराशिनिष्यन्दितानि ॥ [ ३० ] 'यस्मिकण्टकशो धनोत्सुकमनस्यम्भोजनालैर्भियेवोम्ननं न पयः३७ सु कोशवसतिलक्ष्मीः कृतोपायनम् । केतक्यापवनोल्लसन्निजरजः पुञ्जान्धकारीदरे ___भूगर्भे पनसेन वेत्रलतया [ द्वा ] -- ३८ त्मशुद्धयै स्थितम् ॥ [ ३१ ] यश्च समुपहसितहरनयनदहनविहितानित्यकन्द परूपसौन्दर्यदर्पः श्रीनित्यकन्दर्पः । प्रभुमन्त्र३९ शक्त्युपवृंहितोत्साहशक्तिसमाक्षिप्तशतमखसुखश्चाणक्यचतुर्मुखः । प्रथितैकविक्रमा__क्रान्तवसुन्धराहितकरणपराय ___ बीजु पतलं बीजी बाजु ४० णः श्रीविक्रान्तनारायणः । स्वकरकलितहेतिहलदलितविपक्षवक्षःस्थलक्षेत्रः श्रीनृपतित्रिनेत्रः समभवत्स च परममद्वार४१ कमहाराजाधिराजपरमेश्वरश्रीमन्नित्यवर्षदेवपादानुध्यातपरमभट्टारकमहाराजाधिराज परमेश्वरश्रीमत्सुवर्णवर्ष पांया काञ्चनमय २७ शामिनी. भासinalनतम नथा. ३१ द्रुतविलम्बित ४ पाये Mસ્કૃિત ૫ ઈદ વિથોણની; ૬ છંદ અપરવકત્ર ૭ છંદ વિગિની ૮ છંદ પ્લેક (અનુરુ૫) ૯ શ્રગ્ધરા १. यो बद्दल ११ वयि क्षीराब्धि १२६ शसlantsत १३ पाया बंहितो १४ वांया समभवत् ॥ सच Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy