________________
१३३
इन्द्रराज ३ जानां ये दानपत्री ४८ नश्चैहिकामुष्मिक पुण्ययशोभिवृद्धये (।) लक्ष्मणसगोत्राय वानिमाध्यन्दिनसब्रह्मचा
त्रीजु पतलं ४९ रिणे पाटलिपुत्रविनिर्गत [ श्रीवेन्न ] पभट्टसुताय सिद्धपभट्टाय लाटदेशान्तर्ग
तकम्मणिज्ज५० समीपे तेन्ननामग्रामः [ 1 ] यस्य पूर्वतो वारडपल्लिका [।* ] दक्षिणतो
नाम्भतिटकं [* पश्चिमतो वली५१ शा [18 ] उत्तरतो वव्वियणग्रामः [ । * ] एवमा[ घा ]टचतुष्टयोपलक्षित
स्सोद्रंगः सपरिकर[ : ] सदण्ड५२ दशापराधः सोत्पद्यमानविष्टिकः सधान्यहि[ र ]ण्या [दे* ] योभ्यन्तरसिद्ध्या
शकनृपकालातीतसंवत्सर५३ शतेष्वष्टासु षट्त्रिंशदुत्तरेषु युवसंवत्सरफाल्गुनशुद्धसप्तम्यां संपन्ने श्रीपट्टवन्धोत्स५४ वे तुलापुरुषमारुह्य तस्मादनुत्तरता च कुरुन्दकादीन् प्रामानन्यान्यपि पूर्वपृथ्वी
पालवि. ५५ लुप्तानि चत्वारि ग्रामशतानि विंशतिद्रम्मलक्षैस्साद्वैः सह विमुच्य वैलिचरुवै
श्वदेवाग्नि५६ होत्रातिथिसंतपणर्थम[ 1 ] द्योदकातिसर्गेण दत्तोस्योचितया ब्रह्मदायस्थित्या ५७ भुंजतो भोजयतः कृषतः कर्षयतः पतिदिशतो वान्यस्मै न केनचिदल्पापि परि५८ पन्थना कार्या [ [* ] तथागामिभिर्भद्रनृपतिभिरस्मद्वंश्यैरन्यैर्वा सामाम्यं भूमि
दानफल. ५९ मवेत्य स्वदायनिविशेषोयम[ स्म बह्मदायोनुमन्तव्यः [ ] यश्चाज्ञानालो
पयति स पंचभिर्महा६० पातकैः संयुक्तः स्यादु[तं ] च भगवता व्यासेन । षष्टिं वर्षसहस्राणि स्वर्गे
तिष्ठति भूमिदः [ 1 ] आ [च्छे ]६१ चा चानुमन्ता च तान्येव नरके वसेत् ॥ [ २४* ] अ[ मे ]रपत्यं पथमं'
सुवर्णं भूवैष्णवी सूर्यसुताश्च (गा ). ६२ वः (1) लोकत्रयं तेन भवेद्धि दत्तं यः कांचनं गां च महीं च दद्यात् ॥
( २५* ) सामान्यो ( 1 ) धर्मसेतुर्नृपाणां ६३ काले काले पालनीयो भवद्भिः । सर्वानेतान्भाविन: पार्थिवेन्द्रान् भूयो भूयो
याचते रामभद्रः ॥ (२६*) ६४ श्रीत्रिविक्रमभट्टेन ( ने ) मादित्यस्य मनुना । कृता शस्ता प्रशस्तेयमिन्द्रराजां.
निसेविना ॥ (२७* ) श्रीः (1) १ पाया सब्रह्म २ वांय बन्धो ३ बांया बलि ४ वांया ब्रह्म ५ वाया स्मदब्रह्म ६ वांया प्रथमं.
ले. ४८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com