________________
१३२
गुजरातना ऐतिहासिक लेख
२९ सिजशंखप्रोल्लसच्चक्र [ पाणि ]विभवविजितविष्णुर्व्वल्लभो
[ १६ ] आसीत्कोप्यथ
३० हैहयान्वयभवो भूपः सहस्त्रार्जुनो गर्जदुर्जयरावणोर्जितलसद्दोर्दण्डकण्डूह३१ रः [ ।* ] विश्रान्तैः श्रवणेषु ना[ क ] सदसां यत्कीर्त्तिनामाक्षरैः सिद्धेः सान्द्रसुधारसेन लिखि
वीरलक्ष्म्याः ||
३२ तैर्व्याप्ताः कर्कुम्भित्तयः ॥ [ १७ ] वंशे तस्य सपत्नवंशपरशोः कोक्कल्लभूपाजो राजा [ श्री ]
बीजुं पतरुं बीजी बाजु
३३ रणविग्रहस्समभवच्चेदी [ श्व ]रः कीर्त्तिमान् । यस्यारातिपुरन्धिमण्डनमुषः सर्व्वेपिपृथ्वीप
३४ तिः सूर्यस्येन्दुरिव प्रयाति विकलः पक्षक्षये मण्डलम् ॥ ( १८ * ) सकलगुणगणाव्विस्फुरद्धर्म
३५ धाम्नः कलितकमलपाणिस्तस्य लक्ष्मीः सुताभूत् । यदुकुलकुमुदेन्दुः सुन्दरी चिचहारि
३६ हरिरिव परिणिन्ये तां जगत्तुङ्गदेवः ( १९* ) चतुरुदधितटान्तख्यात शौय्यथ ताभ्याम (भ) व
३७ दरिघरट्टो रट्टकन्दर्पदेवः। मनसि कृतनिवासः कान्तसीमन्तिनीनां सैवालजनशरण्यः पु३८ ण्यलावण्यराशिः ॥ ( २० ) दवा यश्चतुरैम्बुराशिरशनारोचिष्णविश्वम्भरामाक्रामन्निजविक्रमेण स
३९ मभूत् श्रीकीर्त्तिनारायणः । श्रुत्वा जन्म यदीयमाकुलधियां जग्मुः समं विद्विषां ४० दैन्यं वक्तरुचो मनांसि च भयं सेवांजलिं मौलयः ॥ ( २१* ) कृप्तगोवर्द्धनोद्वारं हेलो.
४१ न्मूलितमेरुणा [ I ] उपेन्द्रमिन्द्रराजेन जित्वा येन न विस्मितम् ।। [२२] सकलजनममर्त्स्यः
४२ सोय कृत्वा नमस्यान्भुवनतिरनेकान्देवभोगाग्रहारांना उपरि परशुरामस्यैक४३ कुप्रामदानस्फुरितगुणगरिम्णस्त्याग की वभूवं ॥ [ २३* ] स च परमभट्टारकमहाराजाधिराज -
४४ परमेश्वरश्रीमदकालवर्षदेवपादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वर४५ श्रीमन्नित्यवर्षनरेन्द्रदेवः कुशली सर्व्वानेव येथासंवध्यमानकान्राष्ट्रपतिविषयपतिग्राम४६ कूटयुक्तकनियुक्तकाधिकारिकमहत्तरादीन्समादिशत्यस्तु वः संविदितं यथा श्रीमान्य ४७ खेटराजधानीनिवेशिना श्रीपट्टवन्धोत्सवायकुरुन्दकमागतेन मया मातापित्रोरात्म
१ वांथे। सिद्धैः २ वांथे। ककुभित्तयः ३ वांगे सर्वोपि ४ गणाब्धेव्विस्फुर ५वा सकल ६ नो रम्बु. ७ मभूच्छ्री जननमस्यः ९ पांच हारान् १० पांथे। बभूव ११ वा संबध्य १२
बन्धो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)