________________
१३१
इन्द्रराज ३ जानां ब दानपत्रो. १२ नुवप्रप्रवलकपिकु[ लो ल्लूनफुल्लल्लवङ्गादा कैलासाद्ग[ वा] नाचलचरणर
एनपुरो१३ नादितान्तात् । यस्याज्ञां भूमिपालाः करमुकुलभिलन्मौलि]मालायमाना मानप्रैरु१. तमाङ्गैरवनितललुठज्जानवो मानयन्ति । [ ७* ] जित्वा जगन्निजभुजेन पुनर्जि
गीषोः स्वर्ग १५ विजेतुमिव तस्य गतस्य राज्ञः । [। तत्राभवत्परमधाम्नि पदे पितृव्यः श्रीकृष्ण
राजनृप१६ तिः प्रथितप्रतापः ॥ [८] दिक्सुन्दरीवदनचान्दनपत्रभंगलीलायमानधनविस्तत [ का तिकी
बीजुं पतरुं प्रथम बाजु १७ तेः [* ] श्रीराष्ट्रकूटकुलशैलमलंकरिष्णोस्तस्मादभून्निरुपमो निरवद्यशौर्यः ।।
[९* ] कीर्तेः कु१८ न्दरुचः समस्तभुवनप्रस्थानकुम्भः सितो लक्ष्म्याः पाणितले विलासकमलं पूणे१९ न्दुविम्वद्युति । एकं कंपितकोसलेश्वरकरादाच्छिन्नमन्यत्पु[ न ]र्यनोदीच्य
नराधिपाद्य२० श इव श्वेतातपत्रं रणे ॥ [ १०* ] तस्मालेभे जगत्तुङ्गो जन्म सम्मानितद्विजः ।
सोपि श्रीवल्ल२१ भं मूर्नु राजराजमजीजनत् ॥ [ ११* ] निममां यश्चलुक्याब्धौ रट्टराज्यश्रियं
पुनः [I] पृथ्वी[ मि ]वोद्धर२२ धीरो वीरनारायणोभवत् ॥ [ १२ ] समूलोन्मूलितस्तम्वान्दण्डेनानीतकणकः ।
योदहद्वे-' २३ षिणश्चण्डचलुक्यांश्चणकानिव । [ १३* ] उच्चैश्चलुक्यकुलकन्दलकालकेतोस्त
स्मादकृ२४ ष्णचरितोजनि कृष्णराजः । पीतापि कर्णपुटकैरसकृजनेन कीर्तिः परि२५ भ्रमति यस्य शशाङ्ककान्तिः ॥ [ १४* ] उद्यद्दीधितिरत्नजालजटि[ लं]
व्याकृष्टमी२६ दृग्धनुः क्रुद्ध नो परि वैरिवीरशिरसामेवं विमुक्ताः शराः । धारासारिणि
सन्द्रचापव२७ लये यस्येत्थमवागमे गर्जद्गुर्जरसंगरव्यतिक- [२ ] जीर्णो जनः शन्सति ॥
[१५* ] अ२८ अनि जनितभंगो वैरि[ वृन्दस्य तस्मादधरितमदनश्रीः श्रीजगत्तुंगदेवः ।
ध्वजसर१वांय। प्रबल २ वयोद्भवानी ३वाय बिम्ब, ४ वाय। क्यान्धौ. ५ वांया स्तम्बा.६ यादहवे. ७ वांय। मन्दागमे. ८या शंसति.
...ये। प्रबल २ वाय। इवानी ३ १३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com